यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक¦ त्रि॰ अग्नेरिदं बा॰ ठक्। अग्निसम्बन्धिनि।
“प्रकृ-तान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति” कात्या॰

१६ ,

५ ।
“द्विश्च स्थाल्याः स्रुवेणेत्येतदप्याग्निके भवति” कर्क-धृता श्रुतिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक [āgnika], a. (-की f.) [अग्नेरिदं बा˚ ठक्] Belonging to the sacrificial fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक mf( ई)n. belonging to the preparation of the sacrificial fire Ka1tyS3r. A1pS3r.

"https://sa.wiktionary.org/w/index.php?title=आग्निक&oldid=490371" इत्यस्माद् प्रतिप्राप्तम्