यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायणः, पुं, मार्गशीर्षमासः । इति रायमुकुटः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण¦ पु॰ अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्ण्ण-मासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्ना॰ अण्।

१ चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण्। [Page0623-b+ 38]

२ चान्द्रमार्गशीर्षमासपोर्ण्णमास्यां स्त्री।
“आग्रहायण्याऊर्द्ध्वं तिसृष्वेवाष्टकासु” स्मृतिः।
“कार्त्तिक्या आग्रहायणीमासे” सि॰ कौ॰। यथा च मृगशीर्षनक्षत्रसम्बन्धात्मासस्य मार्गशीर्षत्वं तथोक्तम् सू॰ सि॰
“नक्षत्रनाम्नामासास्तु ज्ञेयाः पर्व्वान्तयोगतः” इति
“पूर्णमास्यां मृग-शीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्र-हायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अतएव
“कार्त्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू॰ सि॰तेन कृत्तिकारोहिणीभ्यां कार्त्तिकी मृगार्द्राभ्यांमार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण¦ m. (-णः) A month so called, the first of the Hindu year ac- cording to some systems, (November-December.) E. अग्र beginning, and हायन a year; also अग्रहायण, the अ being unchanged.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण [āgrahāyaṇa] णि [ṇi] क [k], (णि) क a. [आग्रहायण्यां देयमृणं बुञ् ठञ् वा P.IV.3.5] To be paid on the full moon day in मार्गशीर्ष (as debt.). -कः, (-णिकः) [आग्रहायणी पौर्णिमास्य- स्मिन् मासे ठक् P.IV.2.22] The month of मार्गशीर्ष.

आग्रहायणः [āgrahāyaṇḥ], [= अग्रहायण-अण्] N. of the month of मार्गशीर्ष.

णी The full moon day of मार्गशीर्ष; कार्तिक्या आग्रहायणी मासे Sk.

A particular kind of Pākayajña.

N. of a constellation called मृगशिरस्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण m. = अग्र-हायण(See. ) Pa1n2. 5-4 , 36 Comm.

आग्रहायण m. a kind of पाक-यज्ञGaut. BhavP. i , etc.

आग्रहायण m. N. of the constellation मृग-शिरस्L.

आग्रहायण etc. See. above.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्रहायण पु.
मार्गशीर्ष (अगहन) महीने का नाम हि.गृ.सू. 2.17.1; यह लगभग दिसम्बर माह में पड़ता है।

"https://sa.wiktionary.org/w/index.php?title=आग्रहायण&oldid=490381" इत्यस्माद् प्रतिप्राप्तम्