यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरणम्, क्ली, (आङ् + चर् + ल्युट्) आचारः । व्यवहारः ॥ (“अधीतिबोधाचरणप्रचारणैः” । इति नैषधे ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण¦ न॰ आ + चर--ल्युट्।

१ आचारे
“अधीतिबोधा-चरणप्रचारणैः” नैष॰।
“आचरत्यनेन करणे ल्युट्।

२ रथे

३ शकटे च त्रि॰।
“यथा प्रयोग्य आचरणे युक्तःएवमस्मिन् शरीरे युक्तः” छा॰ उ॰।
“प्रयुज्यते इति प्रयोग्यो-ऽश्वोवलीवर्द्दोवा आचरत्यनेन आचरणो रथोऽनोवा तस्मिन्आचरणे युक्तः तदाकर्षणाय, एवमस्मिन् शरीरे रथस्थानीयेप्राणः पञ्चवृत्तिः इन्द्रियमनोबुद्धियुक्तः प्रज्ञात्मा विज्ञानरूपक्रियामूर्च्छितात्मा युक्तः स्वकर्म्मफलोपभोगनिमित्तंनियुक्तः ईश्वरेण राज्ञेव सर्वाधिकारे दर्शनश्रवणचेष्टाव्यापारेऽधिकृत” इति श॰ भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण¦ n. (-णं)
1. Following, observing, usage, practice.
2. An insti- tuted rite or rule of conduct. E. आङ् before चर् to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरणम् [ācaraṇam], 1 Practising, doing, performing, following, observing; धर्म˚, मंगल˚ &c.

Conduct, behaviour; अधीतिबोधाचरणप्रचारणैः N.1.4. example (opp. precept); अधर्म˚, दुर्˚ &c.

Usage, practice.

An institute; rite or rule of conduct.

Approaching, arrival (as of the dawn); ये अस्या आचरणेषु दध्रिरे Rv.1.48.3.

A chariot, carriage; cart.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरण/ आ-चरण n. approaching , arrival (as of the dawn) RV. i , 48 , 3

आचरण/ आ-चरण n. undertaking , practising , performing Ka1d. Sa1h.

आचरण/ आ-चरण n. conduct , behaviour Veda1ntas. , (See. स्व्-आच्)

आचरण/ आ-चरण n. a cart , carriage ChUp. ( m. Comm. )

"https://sa.wiktionary.org/w/index.php?title=आचरण&oldid=490424" इत्यस्माद् प्रतिप्राप्तम्