यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारिक¦ mfn. (-कः-की-कं)
1. Conformable to rule or practice.
2. Pre- scriptive. E. आचार and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारिक [ācārika], a. [आचार-ठक्] Conformable to rule or practice, authorized, prescriptive. -कम् Rule for the preservation of health; hygiene, regimen, diet.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारिक n. habit of life , regimen , diet Sus3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारिक न.
विवाह संस्कार में प्रचलित (प्रथात्मक) कृत्य, का.गृ.सू. 25.7।

"https://sa.wiktionary.org/w/index.php?title=आचारिक&oldid=490439" इत्यस्माद् प्रतिप्राप्तम्