यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेयः, पुं, स्त्री, (अज् + घञ् + आज + आनेयः) कुलीनाश्वः । श्रेष्ठघोटकः । इत्यमरः ॥ “शक्तिभि- र्भिन्नहृदयाः स्खलन्तोऽपि पदे पदे । आजानन्ति यतः सं ज्ञामाजानेयास्ततः स्मृताः” ॥ इत्यश्वतन्त्रं ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय पुं।

कुलीनाश्वः

समानार्थक:आजानेय,कुलीन

2।8।44।2।1

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय¦ पु॰ आजे विक्षेपेऽपि आनेयोऽश्ववाहो यथास्थानमस्य।
“शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदेपदे। आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः” इत्युक्त-लक्षणे उत्तमाश्वे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय¦ m. (-यः) A horse of a good breed. E. अज to go, घञ् affix, आज going: आनेय to be taken: who carries the rider through all opposi- tion, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय [ājānēya], a. (-यी f.)

Of good breed (as a horse); आजानेयो दन्तिनस्त्रस्यति स्म Śi.18.23.

Of noble birth, fearless, undaunted. -यः A well-bred horse; शक्तिभि- र्भिन्नहृदयाः स्खलन्तो$पि पदे पदे । आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः ॥ Śabdak.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय mf( ई)n. of noble origin , of good breed (as a horse) Ka1tyS3r. MBh.

आजानेय mf( ई)n. originating or descending from (in comp. ) Buddh.

आजानेय m. a well-bred horse MBh. iii , 15704.

आजानेय and नेय्यSee. आ-जन्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the country noted for horses. Br. IV. १६. १७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀJĀNEYA : A species of good horses. (Śloka 10, Chap- ter 270, Vana Parva, M.B.).


_______________________________
*11th word in left half of page 87 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजानेय वि.
अच्छे नस्ल का उच्च कुल वाला, स्पृहणीय जन्म वाला, मा.श्रौ.सू. 1.5.2.21 (आधान में अश्व); आजनेयान- परजने, का.श्रौ.सू. 22.2.23; ‘आजनेयाः कुलीनाश्च विनीताः साधुवाहिनः’, अमर. 2.8.44 तु. प्रा.फा. आजात।

"https://sa.wiktionary.org/w/index.php?title=आजानेय&oldid=490484" इत्यस्माद् प्रतिप्राप्तम्