यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेयः, पुं, (अञ्जनाया अपत्यं, अञ्जना + ढक् ।) अञ्जनानामवानरीपुत्त्रः । स तु हनूमान् । इति त्रिकाण्डशेषः ॥ (यथा महानाटके । “उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयं” ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय¦ पु॰ अञ्जनाया अपत्यं ढक्। अञ्जनागर्भजाते हनू-मति वानरे।
“अञ्जनागर्भसंभूतो वायुपुत्रो महाबलः”। हनुमत्स्तुतिः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय¦ m. (-यः) A name of the monkey HANUMA4N. E. अञ्जना the mother of HANUMA4N, and ढक् patronymic affix which leaves एय।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेयः [āñjanēyḥ], [अञ्जनायाः अपत्यं ढक्] N. of Māruti.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आञ्जनेय m. " son of अञ्जना" , N. of the monkey हनुमत्Mcar.

"https://sa.wiktionary.org/w/index.php?title=आञ्जनेय&oldid=490529" इत्यस्माद् प्रतिप्राप्तम्