यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतरः, पुं, (आङ् + तॄ + अप् । आतरत्यनेन, पुंसि संज्ञायामिति घः) नद्यादितरणाय देयकपर्द- कादिः । तत्पर्य्यायः । तरपण्यं २ । इत्यमरः ॥ पाराणिकडि नौकाभाडा इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर पुं।

नद्यादितरणे_देयमूल्यम्

समानार्थक:आतर,तरपण्य

1।10।11।2।1

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

सम्बन्धि1 : नौका

पदार्थ-विभागः : धनम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर¦ पु॰ आतरत्यनेन आ + तॄ--अप्। नद्यादेः तरणार्थं देयेशुक्ले
“आतरलाघवहेतोर्मुरहर! तरणिं तवावलम्बे” इत्युद्भटः द्रव्यभेदे आतरमानमुक्तं मनुना
“पणं यानन्तरेदाप्यम्पुरुषोऽर्द्धपणन्तरे। पादम्पशुश्च योषिच्च पादार्द्धंरिक्तकः पुमान्। भाण्डपूर्णानि यानानि तार्य्यं दापोयानिसारतः। रिक्तभाण्डानि यत् किञ्चित् पुमांसश्चापरिच्छदाः”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर¦ m. (-रः) Fare, freight. E. आङ्, तृ to cross or pass over, अप् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतरः [ātarḥ] आतारः [ātārḥ], आतारः [आतरति अनेन आतृ अप्-घञ्-वा]

Fare for being ferried over a river, passage-money, freight.

Distance to be crossed by a boat &c.; आतरलाघवहेतो- र्मुरहर तरणिं तवालम्बे । Udb.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतर/ आ-तर etc. See. आ-तॄ.

आतर/ आ-तर m. crossing over a river Ra1jat.

आतर/ आ-तर m. fare for being ferried over a river , शुकसंदेश10 Buddh.

"https://sa.wiktionary.org/w/index.php?title=आतर&oldid=490574" इत्यस्माद् प्रतिप्राप्तम्