यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्¦ अव्य॰ अत--विण्।

१ अनन्तरमित्यर्थे।
“आदस्यवातो अनुवाति शोचिः” ऋ॰

१ ,

१४

८ ,



२ अपिचेत्यर्थे
“विश्वकर्मा विमना आद्विहायाधाता विधाता परमोत्सन्दृक्” यजु॰

१७ ,

२६ ,
“आत् अपि च” वेददी॰ आ +स्वरूपे तकार।

३ आकाररूपे वर्ण्णे पु॰
“आतश्चोपस-र्गे कः” पाणिनिसूत्रम्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत् [āt], The letter आ. ind. Ved.

Afterwards, then; generally used antithetically to यद्, यदा, यदि and then sometimes strengthened by the particles अह, उ, इद् &c.

Then, further, also, and (अपि च).

Some-times it only strengthens the meaning of another word or gives emphasis to an interrogative pronoun like उ, अङ्ग, नु added to किम् (possibly, at all).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत् ind. ( abl. of 4. अ)afterwards , then (often used in a concluding paragraph antithetically to यद्, यदा, यदि. and sometimes strengthened by the particles अह, इद्, ईम्, उ) RV. AV.

आत् ind. then , further , also , and RV. AV. It is sometimes used after an interrogative pronoun (like उ, नु, अङ्ग)to give emphasis to the pronoun RV.

"https://sa.wiktionary.org/w/index.php?title=आत्&oldid=215492" इत्यस्माद् प्रतिप्राप्तम्