यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद¦ न॰ आत्मने आत्मार्थफलबोधनाय पदम् अलुक्स॰। आत्मगामिफलबोधके व्यारणप्रसिद्धे तङादौ।
“तङा-नावात्मनेपदम्” पा॰
“अनुदात्तङितः आत्मदेपदम्”।
“स्वरितञितः कर्त्रभिप्राये क्रियाफले” पा॰ उक्तेःआत्मगामिन्येव क्रियाफले तत्पदस्य विधानात् तथात्वम्तङ् प्रत्याहारः स च
“तआतां झथास् आथांध्वम् इड्वहिमहिङ्” पाणिन्युक्तः” एतेषां स्थाने एव लकारभेदे तत्तद्रूपाणि आदिष्टानि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद¦ n. (-दं) The middle voice, the proper form of the verb. E. आत्मने to one's self, पद inflected word.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपदम् [ātmanēpadam], [आत्मने आत्मार्थफलबोधनाय पदं अलुक् स˚]

A voice for oneself, one of the two voices in which roots are conjugated in Sanskrit.

The terminations of this voice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मनेपद/ आत्मने--पद n. " word to one's self " , form for one's self i.e. that form of the verb which implies an action belonging or reverting to self , the terminations of the middle voice Pa1n2. 1-4 , 100 and 3 , 12.

"https://sa.wiktionary.org/w/index.php?title=आत्मनेपद&oldid=490625" इत्यस्माद् प्रतिप्राप्तम्