यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्¦ अव्य॰ कात्र्स्न्येनात्मनोऽधीनो भवति सम्पद्यते[Page0689-a+ 38] अघीनं करोति वा साति। कात्र्स्न्येनात्माधीनतयासम्पन्ने तथा भूते तथा क्रियमाणेच। अस्य च सम्पद्यादि-योगे एव साधुत्वम् आत्मसाद्भूतः आत्मसात् सम्पन्नःआत्मसात्कृत इत्यादि।
“दुरितैरपि कर्त्तुमात्मसात्” रघुः
“अग्नीन् वाप्यात्मसात्कृत्य” या॰ स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्¦ ind. One's own. E. आत्मन् and सात् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात् [ātmasāt], ind. In one's own possession, one's own; mostly in combination with कृ or भू; ˚कृ to appropriate to oneself, take for oneself; दुरितैरपि कर्तुमात्मसात् R.8.2 to bring under subjection or power; so ˚भू come under one's subjection.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मसात्/ आत्म--सात् ind. with1. कृ( ind.p. -कृत्वा)to place upon one's self Ya1jn5. iii , 54

आत्मसात्/ आत्म--सात् ind. with1. कृ, -करोति( ind.p. -कृत्वाMBh. iii , 493 and 496 ; -कृत्यBhP. )to make one's own , attract , turn to one's self , acquire or gain for one's self

आत्मसात्/ आत्म--सात् ind. with1. कृ, to cause to become one with the supreme spirit Nr2isUp.

"https://sa.wiktionary.org/w/index.php?title=आत्मसात्&oldid=215669" इत्यस्माद् प्रतिप्राप्तम्