यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान¦ न॰ आ + दा--भावे ल्युट्। ग्रहणे।
“कुशाङ्कुरादानपरिक्षताङ्गुली” कुमा॰।
“आदानं हि विसर्गाय सतांवारिमुचामिवं” रघुः।
“आदानमप्रियकरं दानञ्च प्रिय-कारकम्”
“आदाननित्याच्चादातुः”
“निन्दितेभ्योध-नादानं बाणिज्यं शूद्रसेवनम्” मनुः आदाने नियमविशे-षाश्च स्मृतौ दर्शिताः।
“भूमेः प्रतिग्रहं कुर्य्याद्भूमेःकृत्वा प्रदक्षिणम्”। विष्णुध॰। प्रदक्षिणं न सर्ब्बस्या भूमेःकिन्तु तत्रस्थायाः प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधानेतामुद्दिश्य प्रदक्षिणम् रघु॰ तत्रैव।
“करे गृह्य तथा कन्यांदासदास्यौद्विजोत्तमाः!। करन्तु हृदि विन्यस्य धर्म्म्योज्ञेयःप्रतिग्रहः। आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः। तथाचैकशफानान्तु सर्व्वेषामविशेषतः। प्रतिगृह्णीत गांपुच्छे पुच्छे कृष्णाजिनं तथा। आरण्याः पशवश्चान्येग्राह्याः पुच्छे विचक्षणैः। प्रतिग्रहमथोष्ट्रस्य आरुह्य चतथा चरेत्। वीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः। [Page0694-a+ 38] बस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः। आरुह्यो-पनाहौ यानमारुह्यैव च पादुके। ईशायान्तु रथो ग्राह्यश्छत्रदण्डौ च धारयेत्। आयुधानि समादाय तथाभूष्यं विभूषणम्। धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथागृहम्। अवतीर्य च सर्व्वाणि जलस्थानानि वै द्विजाः!। द्रव्याण्यन्यान्यथादाता स्पृष्ट्वा योब्राह्मणः पठेत्। प्रति-ग्रहीता सावित्रीं सर्वत्रैव प्रकीर्त्तयेत्। ततस्तु सार्द्धं द्र-व्येण तस्य द्रव्यस्य दैवतम्”। भूमिर्विष्णुदेवताकेत्यादिकीर्त्तयेदित्यर्थः।
“समापयेत्ततः पश्चात् कामस्तुत्या प्रति-ग्रहम्। विधिं धर्म्ममथोज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम्। दात्रा सह तरत्येव कालदुर्गाणि वै द्विजः”। विष्णुध॰
“गां पुच्छे करिणं करे” मिता॰ वाक्यस्य प्रथमं करे गृहीत्वापश्चादारोह इत्यर्थः एवमन्यत्र विरोधः समाधेयः। आदीयते औषधार्थं वैद्यैः आ + दा--कर्मणि ल्युट् ङीप्।

२ हस्तिघोषायां स्त्री रत्नमाला।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान¦ n. (-नं)
1. Taken, receipt, acceptance.
2. A horse's trappings.
3. A symptom. f. (-नी) A plant: see हस्तिघोषा। E. आङ् reversing the sense, and दा to give, ल्युट् affix, fem. ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदानम् [ādānam], 1 Taking, receiving, accepting, seizing, कुशाङ्कुरादानपरिक्षताङ्गुलिः Ku.5,11; आदानं हि विसर्गाय सतां वारिमुचामिव R.4.86.

Earning, getting.

A symptom (of a disease).

Binding, fettering (from आदा 2 P.).

A horse's trappings.

An action; आदानमुभयाश्रयम् Bhāg.2.1.24.

Subjugating, overpowering; अथवा मन्त्रवद् ब्रूयुरात्मादानाय दुष्कृतम् Mb.12.212. 3. -नी N. of a plant हस्तिघोषा (Mar. घोसाळें). -Comp. -समितिः A method of cautious seizing so that no creature be hurt. It is one of the पञ्चसमितिs or rules of careful conduct in Jaina.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान/ आ-दान n. taking , seizing

आदान/ आ-दान n. receipt Hit. iv , 94 , etc.

आदान/ आ-दान n. receiving , taking for one's self , drawing near to one's self Ragh. iv , 86

आदान/ आ-दान n. taking away or off

आदान/ आ-दान n. a cause of disease L.

आदान/ आ-दान n. (for 2. आ-दानSee. below.)

आदान/ आ-दान n. binding on or to , fettering AV.

आदान/ आ-दान n. horse-trappings L.

आदान/ आ-दान n. (for 3. आ-दानSee. below under आ-दो.)

आदान/ आ-दान n. reducing to small pieces , crushing Jaim.

आदान/ आ-दान n. a part

आदान/ आ-दान n. (for 1. and 2. आदानSee. आ-1. दाand आ-4. दा.)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदान पु.
न. (आ + दा + ल्युट्) 1. ‘ग्रह’-सञ्ज्ञक प्याले के ग्रहण के लिए मन्त्र (आदानाभ्याम् उपनिष्क्रामतः), मा.श्रौ.सू. 2.4.1.1०; देखें 2.4.1.6 ‘आप तुथ है’, इत्यादि = आदनमेके, का.श्रौ.सू. 26.1.19 (प्रवर्ग्य में महावीर), (कृष्ण-मृगचर्म को) लेने का कृत्य, मा.श्रौ.सू. 1.2.2.25; ‘पाणिभ्यां जुहूं परिगृह्योपभृत्याधानमादानकालेऽसंह्रादयन्’ का.श्रौ.सू. 1.1०.9।

"https://sa.wiktionary.org/w/index.php?title=आदान&oldid=490678" इत्यस्माद् प्रतिप्राप्तम्