यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिः, पुं, (आङ् + दा + कि ।) पूर्ब्बः । प्रथमः । इत्यमरः ॥ पदान्ते गणसूचकः । यथा इत्यादिः ॥ (प्रारम्भः । प्राक्सत्ता । नियतपूर्ब्बवत्तिकारणं । उत्पत्तिहेतुः । सामीप्ये । व्यवस्थायां । प्रकारे, अवयवार्थे च आदिशब्दस्य प्रयोगो भवति । यदुक्तं, -- “सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । आदिशब्दं तु मेधावी चतुर्ष्वर्थेषु लक्षयेत्” ॥ यथा मानवे १ । ८ । “अपएव ससर्ज्जादौ तासु वीजमवासृजत्” । कुभारे १ । ९ । “जगदादिरनादिस्त्वं” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि पुं।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।1।80।2।1

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः। पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि¦ पु॰ प्रथमं दीयते गृह्यते आ + दा--कि।

१ प्रथमे,

२ प्राक्सत्तायाम्,

३ कारणे,

४ सामीप्ये,

५ प्रकारे,

६ अवद्धवेच।

७ आद्ये त्रि॰ अमरः।
“जगदादिरनादिस्त्वम्” कुमा॰।
“अपएव ससर्जादौ तासु वीजमवासृजत्”।
“वेदशब्देभ्यएवादौ पृथक्संस्थाश्च निर्म्ममे”
“मरीच्यादींस्तथामुनीन्” इति च मनुः।
“कथमेतत् विजानीयां त्वमादौप्रोक्तवानिति”।
“अहमादिश्च भूतानाम्” इति चगीता।
“भूवादयोधातवः” पा॰। भूश्च वाश्च भूवौआदिश्च आदिश्च आदी भूवौ आदी येषाम् आद्य आदि[Page0694-b+ 38] शब्दःप्रभृत्यर्थः द्वितीयःप्रकारार्थस्तेन भूप्रभृतयोवाप्रकाराःक्रियावाचित्वेन धातवैत्यर्थः। एवमेव वैया॰ भू॰। आदिशब्देन गणोऽपि सूच्यते।
“भ्वाद्यदादी जुहोत्यादि-र्दिवादिः स्वादिरेव च। तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” व्या॰ कारिका। तत्र भवः दिगा॰यत्। आद्यः डिमच्। आदिमः। आदिभवे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि¦ m. only (-दिः)
1. First, prior.
2. First, pre-eminent. ind. (In composition,) Other, et-cetera, as स्वादि the affix सु et-cetera. E. आङ् before दा to give, and कि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि [ādi], a.

First, primary, primitive; निदानं त्वादिकारणम् Ak.

Chief, first, principal, pre-eminent; oft. at the end of comp. in this sense; see below.

First in time existing before.

दीः Beginning, commencement (opp. अन्त); अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; Bg.3.41; अनादि &c.; जगदादिरनादिस्त्वम् Ku.2.9; oft. at the end of comp. and translated by 'beginning with', 'et cætera', 'and others', 'and so on' (of the same nature or kind), 'such like'; इन्द्रादयो देवाः the gods Indra and others (इन्द्रः आदिर्येषां ते); एवमादि this and the like; भ्वादयो धातवः भू and others, or words beginning with भू, are called roots; oft. used by Pāṇini to denote classes or groups of grammatical words; अदादि, दिवादि, स्वादि &c.

First part of portion.

A firstling, first-fruits.

Prime cause.

Nearness.

One of the seven parts of Sāma; अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो यदेति स आदिः Ch. Up.2.8.1.-Comp. -अन्त a.

having beginning and end.

first and last. (-तम्) beginning and end. -˚यमकम् N. of a figure in poetry. cf. Bk.1.21. ˚वत् having beginning and end, finite. ˚अन्तर्वर्तिन् a. having a beginning, end and middle; being all-in-all. -उदात्त a. having the acute accent on the first syllable. -उपान्तम् ind. from first to last. -करः, -कर्तृ, -कृत् m. the creator, an epithet of Brahmā or Viṣnu; गरीयसे ब्रह्मणो$प्यादिकर्त्रे Bg.11.37; विशेषणे द्वे य इहादिकर्तुर्वदेदधीती स हि कैयटीयः Śab. Kau. -कर्मन् n. the beginning of an action. -कविः 'the first poet', an epithet of Brahmā and of Vālmīki; the former is so called because he first produced and promulgated the Vedas; (तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः Bhāg.1.1.1.) and the latter, because he was the first to show to others 'the path of poets'; when he beheld one of a pair of Krauñcha birds being killed by a fowler, he cursed the wretch, and his grief unconsciously took the form of a verse (श्लोकत्वमापद्यत यस्य शोकः); he was subsequently told by Brahmā to compose the life of Rāma, and he thus gave to the world the first poem in Sanskrit, the Rāmāyaṇa; cf. U.2. Viṣkambhaka. -काण्डम् the first book of the Rāmāyaṇa.-कारणम् the first or primary cause (of the universe), which, according to the Vedāntins, is Brahman; while, according to the Naiyāyikas and particalarly the Vaiśeṣikas, atoms are the first or material cause of the universe, and not God.

analysis.

algebra.-काव्यम् the first poem; i. e. the Rāmāyaṇa; see आदिकवि. -केशवः N. of Viṣṇu. -जिनः N. of Ṛiṣabha, the first तीर्थंकर. -तालः a sort of musical time or ताल; एक एव लघुर्यत्र आदितालः स कथ्यते. -दीपकम् N. of a figure in rhetoric (the verb standing at the beginning of the sentence). cf. Bk.1.23.

देवः the first or Supreme God; पुरुषं शाश्वतं दिव्यं आदिदेव- मजं विभुम् Bg.1.12,11.38.

Nārāyaṇa or Viṣṇu.

Śiva.

Brahmā; Mb.12.188.2.

the sun.-दैत्यः an epithet of Hiraṇyakaśipu. -नाथः N. of Ādibuddha. -पर्वन् n. 'the first section or chapter', N. of the first book of the Mahābhārata. -पुराणम् the first Purāṇa, N. of the Brahma-Purāṇa. N. of a Jaina religious book.

पु (पू) रुषः the first or primeval being, the lord of the creation.

Viṣṇu, Kṛiṣṇa, or Nārāyaṇa; ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः R.1.6; तमर्घ्यमर्घ्यादिकयादिपूरुषः Śi.1.14. -बलम् generative power; first vigour. -बुद्ध a. perceived in the beginning. (-द्धः) the primitive Buddha. -भव, -भूत a. produced at first.

(वः, तः) 'the first-born', primeval being, an epithet of Brahmā; इत्युक्त्वादिभवो देवः Bhāg.7.3.22.

also N. of Viṣṇu; रसातलादादि. भवेन पुंसा R.13.8.

an elder brother. (-तम्) minute five elements (पञ्चमहाभूतानि); नष्टे लोके द्विपरार्धावसाने महा- भूतेष्वादिभूतं गतेषु Bhāg.1.3.25. -मूलम् first foundation, primeval cause. -योगाचार्यः 'the first teacher of devotion', an epithet of Śiva. -रसः the first of he 8 Rasas, i. e. शृङ्गार or love. -राजः the first king पृथु; an epithet of Manu. -रूपम् Symptom (of disease).-वंशः primeval race, primitive family. -वराहः 'the first boar', an epithet of Visṇu, alluding to his third or boar-incarnation. -विद्वस् m. the first learned man; कपिल. -विपुला f. N. of an Āryā metre. -वृक्षः N. of a plant (Mar. आपटा). -शक्तिः f.

the power of माया or illusion.

an epithet of Durgā.

शरीरम् 1. the primitive body.

ignorance.

the subtle body.-सर्गः the first creation.

आदि [ādi] दी [dī] नवः [navḥ] वम् [vam], (दी) नवः वम् 1 Misfortune, distress.

Hinderance; want of luck (in dice); आदिनवं प्रतिदीन्वे Av.7.19.4.

Fault, transgression; Śi.2.22. see अनादीनव.

An inflictor of distress; आदीनवः पुमान् दोषे परिक्लेशदुरन्तयोः Medinī. -Comp. -दर्श a. having evil designs towards a fellow-player at dice (Ved.); अक्षराजाय कितवं कृतायादिनवदर्शम् Vāj.3.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदि m. beginning , commencement

आदि m. a firstling , first-fruits

आदि m. ifc. beginning with , et caetera , and so on( e.g. इन्द्रा-दयः सुराः, the gods beginning with इन्द्रi.e. इन्द्रetc. ; गृहा-दियुक्त, possessed of houses etc. ; एवमादीनि वस्तूनि, such things and others of the same kind: शय्या खट्वा-दिह्[Comm. on Pa1n2. 3-3 , 99 ], शय्याmeans a bed etc. ; often with -कat the end e.g. दानधर्मा-दिकम्[ Hit. ], liberality , justice , etc. )

आदि/ आ mfn. beginning with आRa1matUp.

"https://sa.wiktionary.org/w/index.php?title=आदि&oldid=490681" इत्यस्माद् प्रतिप्राप्तम्