यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्यम्, क्ली, (अद्यते यत् अद् कर्म्मणि ण्यत् ।) धान्यं । इति राजनिर्घण्टः ॥ अदनीयद्रव्ये त्रि ॥ (यथा -- मनुः, ५ । २४ । “तत्पर्य्युषितमप्याद्यं हविः शेषञ्च यद्भवेत् । चिरस्थितमपित्वाद्यं” -- इत्यादि ।)

आद्यः, त्रि, (आदौ भवः दिगादिभ्यो यत् यद्वा अद्यते यः अद् कर्म्मणि ण्यत् ।) प्रथमः । इत्यमरः ॥ (यथा महाभारते, -- “तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्म्मणा” । रघुवंशे, १ । ११ । “आसीत् महीक्षितामाद्यः प्रणवश्छन्दसामिव” ।) भक्ष्यः । यथा मनुः ५ । २६ । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः” ।

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्य वि।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।1।80।2।5

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः। पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्य¦ त्रि॰ आदौ भवः दिगा॰ यत्।

१ आदिभवे।
“एत-दन्ताश्च गतयो ब्रह्माद्याः समुदाहृताः”।
“स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः” मनुः। अशौचान्त द्विती-यदिनकर्त्तव्ये

२ प्रेतश्राद्धभेदे न॰
“मृताहनि तु कर्त्तव्यंप्रतिमासन्तु वत्सरम्। प्रतिसंवत्सरं चैवमाद्यमेकादशे-ऽहनि” या॰ स्मृ॰। तस्य षोडशश्राद्धानामादिभूतत्वात्आद्यत्वम्।
“श्राद्ध्वमग्निमतः कुर्य्याद्दाहादेकादशेऽहनि। ध्रुवाणि तु प्रकुर्व्वीत प्रमीतानां च सर्व्वदा। द्वादश प्रति-मास्यानि आद्यं षाण्माषिके तथा। सपिण्डीकरणञ्चैव इत्ये-तत् श्राद्धषोडश” छन्दो ग॰ प॰। निरग्नेस्तु सरणावध्येव-एकादशाहे तत् कर्त्त व्यमिति भेदः। एकादशपदञ्च स्वजा-त्युक्ताशौचान्तद्वितीयदिनपरम्।

३ प्रधाने श्रेष्ठे त्रि॰
“आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव” रघुःअद + कर्मणि ण्यत्।

४ अदनीयद्रव्यमात्रे त्रि॰

५ धान्येन॰ राजनि॰ तस्यादनीयत्वात्
“अन्नमूलं हि जीवनम्” इत्युक्तेश्च जीवनसूलत्वेन प्रधानत्वद्वा आद्यत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्य¦ mfn. (-द्यः-द्या-द्यं)
1. First, initial.
2. Edible, what is to be or may be eaten. n. (-द्यं)
1. Grain.
2. Food. f. (-द्या) A name of DURGA. E. आदि and ण्यत् affix, fem. टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्य [ādya], a. [आदौ भवः यत्]

First, primitive, being at the beginning.

Being at the head, excellent, unparalleled, pre-eminent, foremost; योगी परं स्थानमुपैति चाद्यम् Bg.8.28;11.31;11.47;15.4. आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव R.1.11.

(At the end of comp.) Beginning with, and so on; see आदि.

Immediately preceding; एकादशाद्यम् Śrut.27 immediately before the 11th, i. e. 1th; so संयुक्ताद्यम् 2.

Eatable (अद्ण्यत्); वयमाद्यस्य दातारः Praṣna Up.2.11; हितं च परिणामे यत्तदाद्यं भूतिमिच्छता Pt.4.22. -द्याः m. (pl.) A class of deities.

द्या An epithet of Durgā.

The first day (तिथि) of a month.

द्यम् The beginning.

Grain, food.

A kind of funeral obsequial ceremony (पितृश्राद्धभेद). -Comp. -कविः 'the first poet,' an epithet of Brahmā or Vālmīki; see आदिकवि. -कालिक a. Seeing only the present (वर्तमान- मात्रदर्शिन्); आद्यकालिकया बुद्ध्द्ध्या दूरे श्व इति निर्भयाः Mb.12. 321.14. -बीजम् the primary or material cause of the universe, which, according to the Sāṅkhyas, is प्रधान or the inanimate principle. -माषकः a measure of five guñjas (about. 17 1/2 grains Troy).

आद्य [ādya], see under आदि.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्य mf( आ)n. ([ Pa1n2. 4-3 , 54 ]) being at the beginning , first , primitive Ka1tyS3r. Hit. S3ak. etc.

आद्य mfn. ifc. (= आदिSee. ) Mn. i , 50 , 63 , etc.

आद्य mf( आ)n. immediately preceding( e.g. एकादशा-द्य, immediately before the eleventh i.e. the tenth) , earlier , older

आद्य mf( आ)n. being at the head , unparalleled , unprecedented , excellent AV. xix , 22 , 1 MBh.

आद्य m. pl. a class of deities VP. iii , 1 , 27 Hariv.

आद्य m. the earth L.

आद्य m. (for 2. आद्यSee. s.v. )

आद्य mf( आ)n. ( अद्) , to be eaten , edible AV. viii , 2 , 19

आद्य n. food

आद्य n. grain L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a त्रयार्षेय. M. १९८. ११.

"https://sa.wiktionary.org/w/index.php?title=आद्य&oldid=490764" इत्यस्माद् प्रतिप्राप्तम्