यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधमर्ण्यम् [ādhamarṇyam], [अधमर्णस्य भावः कर्म वा ष्यञ्] The state of being indebted.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधमर्ण्य n. (fr. अधमर्ण) , the state of being a debtor Pa1n2. 2-3 , 70 , etc.

"https://sa.wiktionary.org/w/index.php?title=आधमर्ण्य&oldid=216011" इत्यस्माद् प्रतिप्राप्तम्