यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनकः, पुं, (आङ् + अन् + ण्वुल्) पटहः । भेरी । मृदङ्गः । शब्दयुक्तमेघः । इति मेदिनी ॥ (यथा, भगवद्गीतायां १ । १३ । “ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक पुं।

पटहः

समानार्थक:आनक,पटह

1।7।6।2।1

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

आनक पुं।

भेरी

समानार्थक:भेरी,दुन्दुभि,आनक

3।3।3।2।2

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक¦ पु॰ आनयति सोत्साहान् करोति अन--णिच् ण्वुल्।

१ पटहे,

२ मृदङ्गे,
“ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाःसहसैवाभ्यहन्यन्त” गीता

३ सशब्दमेघे च।

४ उत्साहकेत्रि॰। कर्ण्णादि॰ चतुरर्थ्यां फिञ्। आनकायनिः। तत्सन्निकृष्टदेशादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक¦ m. (-कः)
1. A large military drum, beaten at one end.
2. A double drum.
3. A small drum or tabor.
4. A thunder-cloud, or a cloud to which the noise of the thunder is ascribed. E. आङ before अन to sound, and वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनकः [ānakḥ], [आनयति उत्साहवतः करोति अन्-णिच्-ण्वुल् Tv.]

A large military drum (beaten at one end), a double drum, a drum or tabor in general; पणवानक- गोमुखाः । सहसैवाभ्यहन्यन्त Bg.1.13.

The thundercloud. cf. ... आनकः स्वनदम्बुदे । भेर्यां मृदङ्गे पटहे ... Nm. -Comp. -दुन्दुभिः epithet of Vasudeva, father of Kṛiṣṇa; cf. Hariv. वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन्दिवि ॥ आनकानां च संह्रादः सुमहानभवद्दिवि । (-भिः, भी f.) a large drum or dhol. kettle-drum (beaten at one end). -स्थली N. of a country.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनक m. ( etym. doubtful) , a large military drum beaten at one end

आनक m. a double drum

आनक m. a small drum or tabor Bhag. Hariv.

आनक m. a thunder-cloud or a cloud to which the thunder is ascribed L.

आनक mfn. energetic T.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of शूर and मारिषा. Married कन्का and had two sons--Satyajit and Purujit. भा. IX. २४. २८ and ४१.
(II)--a kind of divine musical instrument. भा. X. ८३. ३०; M. १३५. ८३. १४०-43; वा. ९६. १४५; Br. III. ७१. १४७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀNAKA : A person of the Yādava dynasty. (See under YĀDAVAVAṀŚA).


_______________________________
*1st word in left half of page 89 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आनक&oldid=490807" इत्यस्माद् प्रतिप्राप्तम्