यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आननम्, क्ली, (आनिति अनेन । आङ् + अन् + ल्युट्) मुखं । इत्यमरः ॥ (“तदाननं मृत्सुरभि क्षितीश्वरः” इति रधुः । ३ । ३ ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।5

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन¦ न॰ अनित्यनेन आ + अन--करणे ल्युट्। मुखे मुखेनहि जलपानादिना प्राणादेः स्थितिरतस्तस्य तथात्वम्
“सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ”
“तदाननंमृत्सुरभि क्षितीश्वरः” नृपस्य कान्तं पिबतः सुताननम्” इति च रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन¦ n. (-नं) The mouth, (and by syncope) the face. E. आङ before अन to live or breathe, ल्युट aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आननम् [ānanam], [आनित्यनेन, आ-अन् करणे ल्युट्]

The mouth, face; R.3.3; नृपस्य कान्तं पिबतः सुताननम् 17.

A large division of a work, chapter, book &c. (e. g. the twoānanas of Rasagaṅgādhara.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनन n. the mouth

आनन n. the face R. Ragh. etc.

आनन n. entrance , door L.

आनन See. under आनabove.

"https://sa.wiktionary.org/w/index.php?title=आनन&oldid=490815" इत्यस्माद् प्रतिप्राप्तम्