यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनव¦ त्रि॰ अनिति अन--उण् आनुः प्राणी तस्येदस् अण्। [Page0729-a+ 38] प्राणिसम्बन्धिनि बलादौ।
“व्यानवस्य तृत्सवे गयम्” ऋ॰

७ ,

१८ ,

१३ ।
“आनोः सम्बन्धिनो बलस्य” भा॰।
“चिद्वचस आनवाय” ऋ॰

६ ,

६२ ,

९ स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनव [ānava], a. [आनुः प्राणी तस्येदं अण्]

Human (as strength &c.).

Kind to men, benevolent.

वः Men, people.

Foreign men or people.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनव mf( ई)n. (fr. 2. अनुBRD. ), kind to men RV.

आनव mf( ई)n. humane ib.

आनव mf( ई)n. a foreign man RV. vii , 18 , 13 (according to T. [fr. आनु= man] , " belonging to living men ").

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ānava. See Anu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आनव&oldid=490841" इत्यस्माद् प्रतिप्राप्तम्