सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

[[ar: [[az: [[ca: [[cs: [[csb: [[cy: [[da: [[de: [[el: [[en: [[eo: [[es: [[et: [[eu: [[fa: [[fi: [[fj: [[fr: [[fy: [[ga: [[hi: [[hr: [[hu: [[hy: [[id: [[io: [[it: [[ja: [[ka: [[kk: [[kn: [[ko: [[ku: [[ky: [[li: [[lo: [[lt: [[mg: [[mk: [[ml: [[my: [[nah: [[nl: [[no: [[oc: [[pl: [[pt: [[ru: [[simple: [[sm: [[sr: [[sv: [[ta: [[te: [[th: [[tl: [[tr: [[uk: [[vi: [[vo: [[zh: [[zh-min-nan: [[zu:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा, स्त्री, (अपां समूहः आपं । तस्य समूहे इत्यण् । तत आपेन जलसमूहेन गच्छति प्रचल- तीति । आप् + गम् + ड + टाप् ।) नदी । इत्यमरः । (यथा रामायणे । “आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च” ॥ “आपगाश्च महानूपाः सानुमन्तश्च पर्ब्बताः” ॥ तथाच माघे २ । १०० । “सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।30।2।5

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा¦ f. (-गा) A river, a stream. E. आप् a quantity of water, the ocean, and गा fem. derivative from गम् to go.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा [āpagā], [अपां समूहः आपम्; तेन गच्छति गम्-ड] A river, stream; फेनायमानं पतिमापगानाम् Śi.3.72; Ki.13.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा f. (according to मल्लिनाथon S3is3. iii , 72 , fr. 3. आपand गा) , a river , a stream MBh. R. Ragh. S3is3.

आपगा f. N. of a river MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpagā^1 : f.: Name of a river.


A. Location: Flowing to the east of the Mānuṣatīrtha at a distance of one krośa from it (mānuṣasya tu pūrveṇa krośamātre) 3. 81. 55.


B. Description: Famous (vikhyāta) 3. 81. 55; frequented by the Siddhas (siddhaniṣevita) 3. 81. 55.


C. Importance: One who offers food made of śyāmāka grain to gods and manes obtains high religious merit; if one Brāhmaṇa is fed there, it is as good as feeding a crore of them (śyāmākabhojanaṁ tatra yaḥ prayacchati mānavaḥ/devān pitṝṁś ca uddiśya tasya dharmaphalaṁ mahat/ekasmin bhojite vipre koṭir bhavati bhojitā) 3. 81. 56; by bathing there, and by worshipping gods and manes, and by spending there one night one obtains the fruit of performing an Agniṣṭoma sacrifice 3. 81. 57.


_______________________________
*2nd word in left half of page p294_mci (+offset) in original book.

Āpagā^2 : f.: Name of a river (could it be Gaṅgā ? cf. gaṅgāhradaś ca tatraiva 3. 81. 153).

By bathing in Āpagā and by worshipping Maheśvara one becomes the chief of the Gaṇas of Śiva (? becomes a worshipper of Gaṇeśa ?) and rescues his own family (gāṇapatyam avāpnoti kulaṁ coddharate svakam) 3. 81. 154.


_______________________________
*3rd word in left half of page p294_mci (+offset) in original book.

Āpagā^3 : f.: Name of a river.

Near the city Śākala in the Bāhlīka country (śākalaṁ nāma nagaram āpagā nāma nimnagā/jartikā nāma bāhlikās teṣāṁ vṛttaṁ suninditam) 8. 30. 14.


_______________________________
*1st word in right half of page p294_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpagā^1 : f.: Name of a river.


A. Location: Flowing to the east of the Mānuṣatīrtha at a distance of one krośa from it (mānuṣasya tu pūrveṇa krośamātre) 3. 81. 55.


B. Description: Famous (vikhyāta) 3. 81. 55; frequented by the Siddhas (siddhaniṣevita) 3. 81. 55.


C. Importance: One who offers food made of śyāmāka grain to gods and manes obtains high religious merit; if one Brāhmaṇa is fed there, it is as good as feeding a crore of them (śyāmākabhojanaṁ tatra yaḥ prayacchati mānavaḥ/devān pitṝṁś ca uddiśya tasya dharmaphalaṁ mahat/ekasmin bhojite vipre koṭir bhavati bhojitā) 3. 81. 56; by bathing there, and by worshipping gods and manes, and by spending there one night one obtains the fruit of performing an Agniṣṭoma sacrifice 3. 81. 57.


_______________________________
*2nd word in left half of page p294_mci (+offset) in original book.

Āpagā^2 : f.: Name of a river (could it be Gaṅgā ? cf. gaṅgāhradaś ca tatraiva 3. 81. 153).

By bathing in Āpagā and by worshipping Maheśvara one becomes the chief of the Gaṇas of Śiva (? becomes a worshipper of Gaṇeśa ?) and rescues his own family (gāṇapatyam avāpnoti kulaṁ coddharate svakam) 3. 81. 154.


_______________________________
*3rd word in left half of page p294_mci (+offset) in original book.

Āpagā^3 : f.: Name of a river.

Near the city Śākala in the Bāhlīka country (śākalaṁ nāma nagaram āpagā nāma nimnagā/jartikā nāma bāhlikās teṣāṁ vṛttaṁ suninditam) 8. 30. 14.


_______________________________
*1st word in right half of page p294_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आपगा&oldid=490900" इत्यस्माद् प्रतिप्राप्तम्