यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपः [स्] क्ली, (आप् + असुन् ।) जलं । पापं । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्¦ न॰ आप--असुन्। जले।
“आपोभिर्मार्ज्जनंकृत्वा” स्मृतिः।
“अन्नमयं लि सौम्य! मन आपोमयःप्राणस्तेजोमयी वाक्” छा॰ उप॰
“सर्वमापोमयं जगत्” देवीमा॰।
“ब्रुवते कतमेऽपि नपुंसकमाप” इतिवृत्तिधृतकोषात् क्लीवत्वम्। तुडभावे ह्रस्वः अपइत्येव। तुट् पक्षे अप्त इत्यपि। कर्मणि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्¦ n. (-पः)
1. Water.
2. Sin. E. आप to obtain, असुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् [āpas], n. [आप्-असुन्] Water; आपोभिर्मार्जनं कृत्वा.

Sin.

A religious ceremony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् n. (connected with 1. अप्) , a religious ceremony RV.

आपस् n. (fr. 2. अप्) , water ChUp.

आपस् Nom. (rarely acc. ) pl. of 2. अप्See.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् स्त्री.
(बहु.) जल, शां.श्रौ.सू. 4.11.6 (आपोहिष्ठीया) देखें - मिश्र एम., सी.ए.एस.एस., पूना विश्ववि. 199०।

"https://sa.wiktionary.org/w/index.php?title=आपस्&oldid=490921" इत्यस्माद् प्रतिप्राप्तम्