यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपातः, पुं, (आङ् + पत् + घञ् ।) पतनं । तत्कालः । इति मेदिनी ॥ पातनं । इति शब्दचन्द्रिका ॥ (यथा हितोपदेशे । “आपातरमणीयानां संयोगानां प्रियैः सह” । “आपातरम्या विषयाः पर्य्यन्तपरितापिनः” । तथा च मनुः ११ । ९ । “मध्वापातो विषास्वादः स्वधर्म्मप्रतिरूपकः” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात¦ पु॰ हठात् अविवेकात् कारणान्तरसाचिव्याभावेऽपि आगत्य पातः। अविविच्यावगतौ
“आपाततोयदर्थस्यपौनरुक्त्यावभासनम्” सा॰ द॰

२ अतर्कितागमने।
“गरुडा-पातविश्लिष्टमेघनादास्त्रबन्धनः” रघुः।
“तदापातभयात्पथि” कुमा॰ आपतत्यत्राधारे घञ्।

३ तत्काले वर्त्तमान-काले
“आपातरम्या विषयाः पर्य्यन्तपरितापिनः” किरा॰
“आपातरम्पास्तत्कालरमणीयाः” मल्लि॰।

४ उपक्रमे च
“मध्वापातोविषास्वादः स धर्मप्रतिरूपकः” मनुः।
“मध्वापातो मधुरोपक्रमः” कुल्लू॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात¦ m. (-तः)
1. Throwing down, causing to descend.
2. Falling, de- scending.
3. The instant, the current moment. E. आङ् before पत् to go, to fall, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात [āpāta], a. Rushing upon, attacking.

तः . Rushing or falling upon, attack, descending, alighting; तदापात- भयात्पथि Ku.2.45; गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः R.12.76.

Throwing down.

Causing to descend or fall, falling down. धारापातैः Me.5.

(a) The present or current moment, the instant; आपातरम्या विषयाः पर्यन्तपरि- तापिनः Ki.11.12; आपातसुरसे भोगे निमग्नाः किं न कुर्वत S. D; आपातरमणीयानां संयोगानां प्रियैः सह । अपथ्यानामिवान्नानां परिणामो$- तिदारुणः ॥ H.4.75; Bv.1.115; Māl.5. (b) (Hence) First sight or appearance; see आपाततः.

Happening, becoming apparent, appearance.

Assault, a method of catching elephants (Mātaṅga L.1.1.13).

Hell (नरक) आपातान्प्रतितिष्ठन्ति पुलिन्दशबरा इव Mb.12.151.8.-Comp. -दुःसह a. unbearable at the first attack; U.7. -दुष्प्रसह a. unbearable in its onset, making a furious charge; आपातदुष्प्रसहमाविरभूदनीकम् M.5.1.-मात्र a. Being only momentary.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात/ आ-पात m. the falling , descending

आपात/ आ-पात m. rushing upon , pressing against Mn. Kum. Ragh. etc.

आपात/ आ-पात m. forwardness Katha1s.

आपात/ आ-पात m. happening , becoming apparent , (unexpected) appearance Ragh. Sa1h. etc.

आपात/ आ-पात m. the instant , current moment Kir.

आपात/ आ-पात m. throwing down , causing to descend L.

आपात/ आ-पात See. under आ-1. पत्.

"https://sa.wiktionary.org/w/index.php?title=आपात&oldid=490926" इत्यस्माद् प्रतिप्राप्तम्