यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपानम्, क्ली, (आपीयते अस्मिन् । आङ् + पा + अधि + ल्युट् ।) मद्यपानार्थसभा । तत्पर्य्यायः । पानगोष्ठिका २ । इत्यमरः ॥ मद खावार चक्र इति भाषा ॥ (यथा महाभारते, वनपर्ब्बणि २८० अध्याये । “गन्धर्व्वाप्सरसो भद्रे ! मामापानगत सदा” । १३ । तत्रैव २ अध्याये । “आपाने पानकलिता दैवेनाभिप्रणोदिताः” । “ददर्श यदुवीराणामापाने वैशसं महत्” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान नपुं।

पानसभा

समानार्थक:आपान,पानगोष्ठिका

2।10।42।2।3

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान¦ न॰ आपीयते सम्भूय सुरा पीयतेऽत्र आधारे ल्युट्। सुरापानाय सम्भूयोपवेशनस्थाने। पानार्थसभायाम्(चक्र)
“गन्धर्वापस्परसोभद्रे! मामापानगतं सदा” भा॰ व॰ प॰

२८

० अ॰।
“आपाने पानकलिता दैवे-नाभिप्रणीदिताः” ददर्श यदुवीराणामापाने वैशसं महत्” इति च भा॰ आ॰ प॰

२ अ॰। भावे ल्युट्।

२ सम्भूयसुरापाणे।
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः।
“यत्र स्फटिकहर्म्मेषु नक्तमापानभूमिषु” कुमा॰। स्वार्थे कन्। आपानकममपि पानगोष्ठ्याम्। मुरापाणेच
“आपानकमुत्सवः!” काद॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान¦ m. (-नः) A tavern, a liquor-shop, a place for drinking in society. E. आङ् before पा to drink, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपानम् [āpānam] नकम् [nakam], नकम् 1 A drinking party, banquet; Mk.8; आपाने पानकलिता दैवेनाभिप्रचोदिताः Mb. -Comp. -उत्सवः Drinking festival. ... समन्ताद् आपानोत्सवमनु- भवन्तीव मधुपाः । Nāg.3.8.

A tavern, liquor-shop, a place for drinking in company (˚भूमि); आपाने पानकलिता दैवेनाभिप्रचोदिताः Mb.1.2.355; ताम्बूलीनां दलैस्तत्र रचितापान- भूमयः R.4.42; Ku.6.42; आपानकमुत्सवः K.32.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान mfn. one who has reached

आपान mfn. (for 2. See. आ-1. पा.)

आपान/ आ-पान n. the act of drinking , a drinking-party , banquet MBh.

आपान/ आ-पान n. (for 1. आपानSee. p. 142 , col. 2.)

"https://sa.wiktionary.org/w/index.php?title=आपान&oldid=490929" इत्यस्माद् प्रतिप्राप्तम्