यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि¦ पु॰ आप + णिच्--इन्।

१ धनादिप्रापके।
“हये देवायूयमिदापयः” ऋ॰

२ ,

२९ ,

४ ।
“आपयः धनस्य प्रापयि-तारः” भा॰। आप्यते कर्म्मणि इन्।

२ आप्ते बन्धौतस्य भावः आपित्वं बन्धुत्वे
“आपित्वे नः प्रपित्वे” ऋ॰

८ ,

७ ,

३ ।
“आपित्वे बन्धुत्वे” भा॰। [Page0745-a+ 38]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिः [āpiḥ], [आप्-णिच्- इन्]

Obtaining wealth &c.

A friend, acquaintance, ally (बन्धु); ˚त्वम् friendship, alliance; आपित्वे नः प्रपित्वे तूयमा गहि Rv.8.4.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि m. an ally , a friend , an acquaintance RV. VS. (according to Sa1y. on RV. ii , 29 , 4 , from the Caus. ) causing to obtain [wealth etc. ]

आपि mfn. ifc. reaching to , entering.

आपि etc. See. under1. आप्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि पु.
एक देवता का नाम ‘आपये स्वाहा, का.श्रौ.सू. 14.5.13; (वा.सं. 9.2०) [वाजपेय]।

"https://sa.wiktionary.org/w/index.php?title=आपि&oldid=490931" इत्यस्माद् प्रतिप्राप्तम्