यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक¦ त्रि॰ अपेक्षात आगतः ठक्। अपेक्षया प्राप्ते
“किन्तु मध्यत्वमापेक्षिकम्” सि॰ कौ॰
“अमृतमश्नुतेइत्यापेक्षिकममृतत्वम्” छा॰ उ॰ भा॰। स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक [āpēkṣika], a. (-की f.) [अपेक्षा-ठक्] Raising expectations.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक mfn. (fr. अपेक्षा) , relative , having relation or reference to Siddh. (p.418 , l.10).

"https://sa.wiktionary.org/w/index.php?title=आपेक्षिक&oldid=490947" इत्यस्माद् प्रतिप्राप्तम्