संस्कृतम् सम्पाद्यताम्

  • आभरणं, प्रसाधनं, विभूषणं, मण्डनं, ललामं, भूषणं, शिल्पं, अलंकरणं, अभ्यञ्जनं, आबद्धं, आनूकं, उपस्करणं, कण्डं, चित्रं, नेपथ्यं, विभूषितं, व्यञ्जनं, शोभनम्।

नामम् सम्पाद्यताम्

  • आभरणं नाम अलंकारम्। अलंकारो नाम शोभाकारकः कश्चित् पदार्थः।

भूषणम् अलंकारम्


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम्, क्ली, (आभ्रियतेऽनेन । भृञ भरणे । ल्युट् ।) भूषणं । अलङ्कारः । इत्यमरः ॥ (तच्चतुर्व्विधं, आ- बेध्यं बन्धनीयं, क्षेप्यं, आरोप्यं चेति । तत्र आबेध्यं कुण्डलादि, बन्धनीयं कुसुमादिकं, क्षेप्यं नूपुरादिकं, आरोप्यं हारादि । यदुक्तं, -- “स्याद्भूषणं त्वाभरणं चतुर्धा परिकीर्त्तितं । आबेध्यं बन्धनीयञ्च क्षेप्यमारोप्यमेव तत्” ॥ (यथा मनुः, ७ । २२२ । “वाहनानि च सर्व्वाणि शास्त्राण्याभरणानि च” । यथा कुमारसम्भवे । ५ । ४४ ॥ “किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलं” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम् [ābharaṇam], See under आभृ.

आभरणम् [ābharaṇam], 1 An ornament, decoration (fig. also); किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् Ku.5.44; प्रशमाभरणं पराक्रमः Ki.2.32. (आभरण occurs in the names of works; e. g. सरस्वतीकण्ठाभरण).

The act of nourishing.

"https://sa.wiktionary.org/w/index.php?title=आभरणम्&oldid=490993" इत्यस्माद् प्रतिप्राप्तम्