यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगः, पुं, (आङ् + भुज + घञ् ।) परिपूर्णता । इत्यमरः ॥ (यथा मेघटूते, उत्तरमेघे २१ । “गण्डाभोगात्कठिनविषमामेकवेणीं करेण” । यथा शाकुन्तले । “अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्य” ॥) वरुणस्य छत्रं । यत्नः । इति मेदिनी ॥ कविनाम- युक्तगानसमापककविता । भणिता इति भाषा । यथा, -- “यत्रैव कविनाम स्यात् स आभोग इतीरितः” । इति सङ्गीतदामोदरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग पुं।

सर्वोपचारपरिपूर्णता

समानार्थक:आभोग,परिपूर्णता

2।6।137।1।3

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग¦ पु॰ आ + भुज--आधारे घञ्। परिपूर्णतायां,यस्य यावदपेक्षितं रूपं तत्पूर्णत्वे हि आभोगा-धारतेति तस्य तथात्वम्।
“अकथितोऽपि ज्ञायत एवयथायमाभोगस्तपोवनस्येति” शकु॰
“पर्व्वताभोगवर्ष्माण-मतिकायं महाबलम्” भा॰ व॰

१७

८ अ॰
“कृदभि-हितो भावो द्रव्यवत् प्रकाशते” इति भाष्योक्तेः आभोग-वत्पर्वततुल्यदेहमित्यर्थः।
“यत्रैव कविनाम स्यात् सआभोग इतीरितः” इति सङ्गीतदामोदरोक्ते गानसमाप्तौ(भणिता) ख्याते

२ कविनामख्यापने। आभुज्यतेऽनेन करणेघञ्।

३ यत्ने यत्नादिनैव हि भोगः सम्यग् सम्पद्यते इतियत्नस्य तथात्वम्।
“ना सुखोऽयं नवाभोगोधरणिस्थीहिराजसः” किरा॰
“नवाभोगः अभिनवोत्साहः” मल्लि॰सम्यक् भोगः प्रा॰ स॰।

४ सम्यक्सुखाद्यनुभवे
“विषया-भोगेषु नैवादरः” शान्तिलक्ष्म।

५ वरुणस्य छत्रे च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग¦ m. (-गः)
1. Completion, fulness.
2. Enjoyment.
3. Effort, pains.
4. The expanded hood of the Cobra capella, used by VARUNA as his umbrella. E. आङ् before भुज to eat, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगः [ābhōgḥ], [आ-भुज्-घञ्]

Curving, winding.

A curve; आभोगकुटिला (गङ्गा) Mb.; crumpling.

Circuit, circumference, expanse, extension, precincts, environs; अकथितो$पि ज्ञायत एव यथायमाभोगस्तपावेनस्येति Ś.1; गगनाभोगः the expanse of heaven, wide firmament of the sky; Bh.3.57; Mv.6.3; शैलाभोगभुवो भवन्ति ककुभः Māl.9.16. प्रासादाभोगः the middle part of a palace; प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत Rām.2.65.3.

Magnitude, fulness, extent, expansive form; गण्डाभोगात् Me.93 from the broad cheek; प्रतिरवाभोग Māl.3.8;4.1;5.11; प्रतिभयाभोगैः प्लवङ्गाधिपैः Mv.6.24 bodily form or stature; U.2.14; भवाभोगोद्विग्नाः Bh.3.42,86; Mv.2; K.35,333.

Effort.

The expanded hood of a cobra (used by Varuṇa as his umbrella).

Enjoyment, satiety, completion; विषयाभोगेषु नैवादरः Śāntilakṣaṇa.

Serpent. आभोगं हन्मना हतम् Rv.7.94.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग/ आ-भोग m. winding , curving , curve , crease MBh. R. etc.

आभोग/ आ-भोग m. a serpent RV. vii , 94 , 12

आभोग/ आ-भोग m. the expanded hood of the Cobra Capella (used by वरुणas his umbrella) MBh. Hcar.

आभोग/ आ-भोग m. circuit , circumference , environs , extension , fulness , expanse S3ak. Bhartr2. etc.

आभोग/ आ-भोग m. variety , multifariousness Bhartr2.

आभोग/ आ-भोग m. effort , pains L.

आभोग/ आ-भोग m. (for 2. आ-भोगSee. s.v. )

आभोग/ आ-भोग m. (2. भुज्) , enjoyment , satiety , fulness , completion L.

आभोग/ आ-भोग m. N. of wk.

आभोग/ आ-भोग mfn. ifc. enjoying , eating TA1r.

आभोग/ आ-भोग mfn. (for 1. आ-भोगSee. आ-1. भुज्.)

"https://sa.wiktionary.org/w/index.php?title=आभोग&oldid=491026" इत्यस्माद् प्रतिप्राप्तम्