यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमम्, त्रि, (आम्यते ईषत्पच्यते । आ + अम + कर्म्मणि घञ् ।) पाकरहितं । का~चा इति भाषा । तत्पर्य्यायः । अपक्वं २ असिद्धं ३ असृतं ४ । इति रत्नमाला ॥ (“आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः” । इति वैद्यकचक्रपाणिसंग्रहः ॥ “मज्जत्यामागुरुत्वाद्विट् पक्वातूत्प्लबते जले । विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥ परीक्ष्यैवं पुरा सामं निरामं वा सदोषिणां । विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा” ॥ चिकित्सा यथा, -- “चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिङ्खजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥ गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयन्त्यामन्दीपयन्त्याशु चाननं” ॥ इति चित्रकाद्यगुडिकाः । इति चरकः ॥)

आमम्, क्ली, षट्प्रकाराजीर्णरोगमध्ये रोगविशेषः । तस्य कारणरूपे । “आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः । अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥ अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च । वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरं ॥ तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः । उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥ इति निदानं ॥ अन्यच्च । भुक्तमन्नावशेषं यत् रसं भूयस्त्वपाचितं । गतमामाशये यस्मात्तस्मादामं तदुच्यते ॥ अन्नमन्नरसं केचित् केचिच्च मलसञ्चयं । प्रथमां दोषटुष्टिञ्च आममित्यभिधीयते” ॥ अपक्वं । यथा, -- “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥ इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥ रोगविशेषः तल्लक्षणादि अजीर्णशब्दे द्रष्टव्यं ॥ (“उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितं । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ आमेन तेन संपृक्ता दोषादूष्याश्च दूषिताः । सामाइत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥ स्रोतोरोधबलभ्रंशगौरवानिलमूढताः । आलस्यापक्तिनिष्ठीवमनोभेदारुचिक्लमाः ॥ लिङ्गं मलानां सामानां निरामाणां विपर्य्ययः” । इति चरकः ॥ “आमेऽजीर्ने तु बन्धश्चेत् क्षाराम्लं लघु शस्यते । पुष्पकासीशमिश्रं वा क्षीरेण लवणेन च । सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति” ॥ इति च चरकः ॥)

आमः, पुं, (अम + घञ् ।) रोगमात्रं । रोगभेदः । इति मेदिनी ॥ मलवैषम्यरोगः । इति राजनिर्घण्टः ॥ (“पिबेत् स परिकर्त्तामे मले वा दाडिमाम्बुना । विडेन लवणं पिष्टं विल्वं चित्रकनागरं” ॥ इति चरकः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम¦ पु॰। आम्यतेईषत्पच्यते आ + अम--कर्म्मणि घञ्।

१ ईष-त्पक्वे असिद्धे

२ पाकरहिते। अम--करणेघञ्।

२ रोगमात्रे। वैद्यकोक्तेषट्विधे अजीर्णे

३ रोगभेदे च आमाटोपा-पचीश्लेप्मगुल्मकृमिविकारिणाम्” सुश्रु॰। तल्लक्षणादियथा निदा॰
“आहारस्य रसः सारः योन पक्वोऽग्नि-लाघवात्। आमसंज्ञां स लभते बहुव्याधिसमा-श्रयः। आममन्नरसं केचित् केचित्तु मलसञ्चयम्। प्रथमदोषदुष्टिं वा वदन्ति बहुपिच्छिलाम्। सादनंसर्व्वगात्राणामाममित्यभिशब्दितम्”
“तेनामेन सदायुक्ता दोषा दुष्याश्च तादृशाः। तदुद्भवा आमयाश्च[Page0762-b+ 38] सामा इति बुधैः स्मृताः” तेनास्य क्लीवत्वपपि। आमस्य निदानस्वरूपभेदादि निदाने उक्तम्
“आमं विद-ग्धं विष्टब्धं तथा पित्तानिलैस्त्रिभिः। अजीर्ण्णं केचि-दिच्छन्ति चतुर्थं रसशेषतः। अजीर्ण्णं पञ्चमं केचिन्नि-र्द्दोषं दिनपाकि च। वदन्ति षष्ठं चाजीर्ण्णं प्राकृतं प्र-तिवासरम्। तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटकः। उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते”। तस्य चामना-मत्वे कारणमप्युक्तम् तत्रैव।
“भुक्तमन्नावशेषं यत् रसभूतन्त्वपाचितम्। गतमामाशये यस्मात्तस्मादामं प्रचक्षते इति। ” अधिकमामाशयशब्दे वक्ष्यते। ( अपाकरूपामात् तृष्णाधिक्यं जायते तदुक्तम् सुश्रु॰।
“तिस्रः स्मृतास्ताः क्षतजा चतुर्थीं क्षयात्तथान्याम-समुद्भवा” च इत्यादिना सप्तविधास्तृष्णाविभज्य
“त्रिदो-षलिङ्गामसमुद्रवा च हृच्छूलनिष्ठोवनसादयुक्ताः। स्निग्धंतथाम्लं लवणञ्च भुक्तं गुर्वन्नमेवातितृषी-करोति” आमस्यातिसाररोगादिहेतुत्वं सुश्रुते उक्तम्आमाजीर्ण्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाःसंप्रदुष्टाः सभक्तम्। नानावर्ण्णं नैकशः सारयन्तिकृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति। संसृष्टमेभिर्दोषैस्तु मल-मप्स्ववसीदति। पुरीषं भृशदुर्गन्धं पिच्छिलं चामसंज्ञि-तम्” इति आमातिसारंलक्षयित्वा। अतः सर्वातिसारास्तुज्ञेयाः पक्वामलक्षणैः तत्र लङ्घनमेवादौ पूर्व्वरूपेषुदेहिनाम्H”। तत्र लङ्घनस्य कर्त्तव्यतामुक्त्वा अनेन विधिनाचामं यस्य नैवोपशाम्यति। हरिद्रादिं वचादिं वापिबेत् प्रातः स मानवः। आमातिसारिणां कार्य्यं नादौसंग्रहणं नृणा” मित्यनेन विशेष उक्तः तेन

४ अतिसारभेदे
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते। आमं वितुंषमित्युक्तम् स्विन्नमन्नमुदाहृतमिति” स्मृतिपरिभाषितेअपक्वे

५ सतुषेऽन्ने च।
“आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्ट-मुच्यते” स्मृतिः। आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहेतथा
“आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु स दैव तु” प्रचे॰ पाकश्च अग्निसंयोगात् कालवशात् वा वस्तुपरि-णामविशेषः तत्रान्नादीनामामत्वमग्निविशेषसंयोगाभावात्। यथा आमान्नघटादेः। यद्यत् फलादि यद्यत्काले पच्यतेतत्कालात् प्राक् तस्य पाकाभावे आमत्वम् यथाम्रादेः। तथा व्रणादेरपि परिपाकाभावे आमत्वम् कालिकम्। यथा
“आमं विपच्यमानं च सम्यक् पक्वं च योभिषक्” व्रणपा-काभावे” सुश्रुतः। [Page0763-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम¦ mfn. (-मः-मा-मं)
1. Raw, undressed, unripe.
2. Unbaked, unan- nealed. m. (-मः)
1. Sickness, disease.
3. Constipation, passing hard and unhealthy excretions.
4. Grain freed from the chaff. E. अम् to be sick, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम [āma], a. [आम्यते ईषत् पच्यते; आ अम् कर्मणि घञ् Tv.]

Raw, uncooked, undressed (opp. पक्व) (oft. applied to the cow in the Veda; Rv.3.3.14.); आमान्नम् Ms.4.223; Y.1.287.

Unripe, immature; तुदन्त्या- मत्वचं दंशा मशका मत्कुणादयः Bhāg.3.31.27.

Unbaked, unannealed (as a jar); आमकुम्भ इवाम्भःस्थो विशीर्णः H.4.66.

Undigested.

म् State of being raw; शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः Bhāg.1.2.39.

Constipation, passing hard excretion.

Grain freed from chaff.

मः Disease; sickness.

Indigestion; आहारस्य रसः सारः यो न पक्वो$ग्निलाघवात् । आमसंज्ञां स लभते महाव्याधिसमाश्रयः ॥ Suśr. -Comp. -अतिसारः dysentery or diarrhœa caused by vitiated mucus in the abdomen (the excretion being in this case mixed with hard and fetid matter). आमातिसारे नो कार्य- मादौ संग्रहणं नृणाम् Suśr. -अद् a. eating raw flesh or food; आमादः क्ष्विङ्कास्त मदन्त्वेनीः Rv.1.87.7. -अन्नम् undressed rice. -आशयः [आमस्यापक्वान्नस्याशयः] 'receptacle of undigested food', the upper part of the belly to the navel, stomach. -कुम्भः a jar of unbaked clay; H.4.66. -गन्धि n. smelling of raw meat of a burning corpse. -गन्धिकम् the smell of raw meat. -ज्वरः a kind of fever; cf. स्वेद्यमामज्वरं प्राज्ञः को$म्भसा परिषिञ्चति Śi.2.54. -त्वच् a. of tender skin.

पाकः1 a preliminary stage of the disease called dropsy.

A method of mellowing or ripening a tumour; Suśr.. -पात्रम् an unannealed vessel; Av.8.1.28; विनाशं व्रजति क्षिप्रमाम- पात्रमिवाम्भसि Ms.3.179. -पीनसम् running at the nose, defluxion. -पेशाः Grains pounded in a raw condition.-मांसाशिन् m. a cannibal, an eater of raw flesh. -रक्तम् dysentery. -रसः imperfect chyme. -वातः constipation, torpor of the bowels attended with flatulence and intumescence. -शूलः pain of indigestion, colic. -श्राद्धम् a Śrāddha performed with uncooked food; आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं द्विजैः कार्यं शूद्रेण च सदैव हि ॥ Prāchetasa.

आम [āma] मा [mā] नस्यम् [nasyam], (मा) नस्यम् [अमनस्-ष्यञ्] Pain, sorrow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम mf( आ)n. raw , uncooked (opposed to पक्वSee. ) RV. AV. Mn. Ya1jn5. etc.

आम mf( आ)n. N. of the cow (considered as the raw material which produces the prepared milk). RV. iii , 30 , 14 , etc.

आम mf( आ)n. unbaked , unannealed AV. MBh. VarBr2S. etc.

आम mf( आ)n. undressed

आम mf( आ)n. unripe , immature Sus3r. etc.

आम mf( आ)n. undigested Sus3r.

आम mf( आ)n. fine , soft , tender (as a skin) BhP. iii , 31 , 27

आम m. N. of a son of कृष्णVP.

आम m. of a son of घृत-पृष्ठBhP. v , 20 , 21

आम mn. constipation , passing hard and unhealthy excretions Sus3r.

आम n. state or condition of being raw Sus3r.

आम n. grain not yet freed from chaff

आम n. ([ cf. Gk. ? ; Lat. ama1rus ; Hib. amh , " raw , unsodden , crude , unripe " ; Old Germ. ampher ; Mod. Germ. (Sauer-)ampfer.])

आम m. (probably identical with 1. आम) , sickness , disease L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of घृतपृष्ठ. भा. V. २०. २१.
(II)--a son of कृष्ण and (सत्या) daughter of Nagnacit. भा. X. ६१. १३. [page१-166+ २४]

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀMA : See under AVATĀRA.


_______________________________
*9th word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आम&oldid=491031" इत्यस्माद् प्रतिप्राप्तम्