यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमनम् [āmanam], Ved. Friendly disposition or inclination, affection; Yaj. Ts.2.3.9.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन n. sickness , disease

आमन n. (for 2. आमनSee. आ-मन्.)

आमन/ आ-मन n. friendly disposition , inclination , affection TS. ii , 3 , 9 , 1 and 2 MaitrS.

आमन/ आ-मन n. (for 1. आमनSee. under 2. आम.)

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमन न.
एक प्रकार के पात्र का नाम। यह मिट्टी अथवा काष्ठ से निर्मित कोश (खोल) के आकार का होता है। काम्येष्टि के सम्बन्ध में पके हुए चावल से तरल भाग इसमें उड़ेला जाता है, मा.श्रौ.सू. 5.2.1.1०-18; श्रौ.को. (अं) I.ii.579। आमनपात्र (आमनस्य पात्रम्) ‘स्नेह’ का पात्र, मा.श्रौ.सू. 5.2.1.16, इसका उपयोग (ग्रामकाम = गाँव की कामना वाले व्यक्ति द्वारा अनुष्ठित काम्येष्टि) के स्विष्टकृत् के पूर्व चार आहुतियों (द्रवाहुतियों) को अर्पित करने के लिए किया जाता है; देखें - गेल्डर का अनुवाद। आमन्त्र्य (आ + मन्त्र् + ल्यप्) बुलाकर, पुकार कर, निमन्त्रित कर, ‘इत्यामन्त्र्य सर्वेषु’ का.श्रौ.सू. 19.1.18; शेषमुपह्यस्वेत्यामन्त्र्य---- का.श्रौ.सू. 4.4.16; 2०.6.18।

"https://sa.wiktionary.org/w/index.php?title=आमन&oldid=491038" इत्यस्माद् प्रतिप्राप्तम्