यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमयम्, क्ली, (आमं रोगं यात्यनेन । आम + या + ड ।) कुष्ठनामौषधिः । इतिराजनिर्घण्टः ॥ कुड इति भाषा ।

आमयः, पुं, (अम रोगे + भावे + घञ् । मीञ् हिंसायां करणे अच् वा ।) रोगः । इत्यमरः ॥ (“तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्” । इति सुश्रुतः ॥ “तत्र व्याधिरामयो गद आतङ्को यक्ष्माञ्वरो विकारो रोग इत्यनर्थान्तरं” । इति चरकः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।7

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय¦ पु॰ आमं रोगं यात्यनेन या--करणे घञर्थे क आ + मीञ्हिंसायां करणे अच् वा। रोगे आमशब्दे तन्निरुक्ति-र्दृश्या
“आमयस्त्वति रागसम्भवः” रघुः
“तद्युक्तं विविधैर्योगै-र्निहन्यादामयान् बहून्” सुश्रुतः। अनामयः निरामयः।
“समौ हि शिष्टैराम्नातौ वत्र्स्यन्तावामयः स च” मावः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय¦ m. (-यः) Sickness, disease. n. (-यं) A grass, (Costus.) E. अम् to be sick, घञ् affix, आम, and य, from या to obtain.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमयः [āmayḥ], [आ-मी करणे अच्; Tv.; said to be fr. अम् also the word may also be derived as आमेन अय्यते इति आमयः]

Disease, sickness, distemper; दुःखशोकामयप्रदाः Bg.17.9; दर्पामयः Mv.4.22; आमयस्तु रतिरागसंभवः R.19.48; समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च Śi.2.1.

Damage, hurt, distruction; देवानामिव सैन्यानि सङ्ग्रामे तारकामये Rām.6.4.54.

Indigestion. -यम् N. of the medical plant Costus Speciosus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय m. sickness , disease S3Br. Ka1tyS3r. Ya1jn5. R. etc.

आमय m. indigestion L.

आमय n. the medicinal plant Costus Speciosus Bhpr.

"https://sa.wiktionary.org/w/index.php?title=आमय&oldid=491043" इत्यस्माद् प्रतिप्राप्तम्