यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिषम्, क्ली, पुं, (आमिष्यते भुज्यते मिष् श्लेषणे घञ् संज्ञापूर्ब्बकत्वान्न गुणः ।) मांसं । इत्यमरः ॥ भोग्यवस्तु । संभोगः । उत्कोचः । इति मेदिनी ॥ सुन्दराकाररूपादि । लोभसञ्चयः । इति हेम- चन्द्रः ॥ लाभः । काभगुणः । रूपं । भोजनं । इति हारावलो ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।6

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

आमिष पुं-नपुं।

उपादानम्

समानार्थक:आमिष

3।3।224।2।1

पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च। उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष¦ न॰ आमिषति स्नेहम् आ + मिष--सेचने क अम-टिषच् दीर्घश्च, वा।

१ मांसे स्नेहातिरेकात्तस्य तथात्वम्

२ भोग्यवस्तुमात्रे

३ उत्कोचे

४ सुन्दररूपादौ

५ लोभे

६ लोभनीये विषये च। तत्रमांसे
“उपानयत् पिण्ड-मिवामिषस्य” रघुः
“आमिषं कलहं हिंसां--वर्षवृद्धौविवर्ज्जयेत्” स्मृतिः
“भुङ्क्ते यश्च निरामिषं स हि भवे-ज्जन्मान्तरे पण्डितः” ज्योति॰।
“जन्मान्तरे पाण्डित्यकामोजन्मतिथावामिषं न भुञ्जीतेति” गदाधरः।
“कालशाकंमहाशाकं खड्गलोहामिषं मधु” दश मासांस्तु तृप्यन्तिवराहमहिषामिषैः” मनुः
“सात्विकी जपयज्ञैश्च नैवेद्यैश्चनिरामिषैः” दुर्गो॰ त॰ पु॰ नाधीयीतामिषं जग्ध्वा”
“तच्चामिषेण कर्त्तव्यम्” इति च मनुः। लोभनीये
“रन्ध्रा-न्वेषणदक्षाणां द्विषामामिषतां ययौ”
“आकृष्य सद्गुण-जुषा सुरसामिषेण” आनन्दवृन्दा॰।
“प्राणानेवात्तु-मिच्छन्ति नवान्नामिषगर्द्धिनः” मनुः।
“पत्राणामामिषंपर्ण्णं जम्बीरञ्च फलेप्वपीति” स्मृतौ निरामिषव्रते आमिष-तुल्यतया बर्ज्जनोये

७ पर्ण्णे

८ जम्बीरफले च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष¦ mn. (-षः-षं)
1. Flesh.
2. Enjoyment.
3. An object of enjoyment, a pleasing or beautiful object, &c.
4. A bribe.
5. Coverting, longing for.
6. Form.
7. Lust, desire.
8. Food. E. अम् to be sick, to go, ष्टिसच् Una4di aff. and the antepen. lengthened.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिषम् [āmiṣam], [अम् टिषच् दीर्घश्च Uṇ.1.46]

Flesh; उपानयत् पिण्डमिवामिषस्य R.2.59; यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् Subhāṣ (Skanda P.)

(Hence fig.) A prey, victim, object of enjoyment; (राज्यं) रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ R.12.11 fell a prey &c.; Dk.164.

Food, bait.

A bribe.

Desire, lust; निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव Mb.12.17.2; निरपेक्षो निरामिषः Ms.6.49.

Enjoyment; pleasing or lovely or attractive object; नामिषेषु प्रसंगो$स्ति Mb.12.158.23.

Form.

A leaf.

The fruit of the Jambīra; means of livelihood; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं क्षिप्तेन पृथिवीतले ॥ Rām.7.74.16. -Comp. -आशिन्a. carnivorous, eating flesh; दिनोपवासी च निशामिषाशी । हास्यार्णवः. -प्रियः, -भुज् 'fond of flesh', a kind of bird, heron.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिष See. s.v.

आमिष n. (probably connected with 1. आम; fr. 2. मिष्, " to wet " T. ), flesh MBh. Mn. Pan5cat. Hit. Ragh. etc.

आमिष n. food , meat , prey

आमिष n. an object of enjoyment , a pleasing or beautiful object etc. Mn. Ragh. Katha1s. etc.

आमिष n. coveting , longing for

आमिष n. lust , desire

आमिष n. a gift , boon , fee L.

"https://sa.wiktionary.org/w/index.php?title=आमिष&oldid=491066" इत्यस्माद् प्रतिप्राप्तम्