यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोदः, पुं, (आङ् + मुद् + घञ् ।) अतिदूरगामि- गन्धः । इत्यमरः ॥ गन्धः । हर्षः । इति मेदिनी ॥ सुमहद्गन्धः । इति शब्दरत्नावली । (यथा रघुवंशे । १ । ४३ । “आमोदभुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम्” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।6

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

आमोद पुं।

सुगन्धः

समानार्थक:आमोद,अतिनिर्हारिन्

1।5।10।2।1

विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्.।

 : जनमनोहरगन्धः

पदार्थ-विभागः : , गुणः, गन्धः

आमोद पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।3।91।2।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

आमोद पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

3।3।91।2।2

स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च। गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद¦ पु॰ आमोदयति आ + मुद--णिच्--अच्।

१ अतिदूरनेगन्धे
“आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणौ” रघुः
“आमोदकर्म्मव्यतिहारमीयुः” माघः। उत्तमस्त्रीणां

२ मुखनिश्वासादिगन्धे च।
“मुखामोदं मदिरया कृतानु-[Page0768-a+ 38] व्याधमुद्गिरन्” माघः। आ + मुद--घञ्।

३ प्रहर्षेल्युट्। आमोदनमप्यत्र न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद¦ m. (-दः)
1. A fragrancy, a diffusive perfume.
2. Strong smell.
3. Pleasure. E. आङ् before मुद् to be pleased, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद [āmōda], a. Gladdening, cheering up, delighting.

दः Joy, pleasure, delight; आमोदं परमं जग्मुः Rām.

Fragrance (diffusive), perfume; आमोदमुपजिघ्नन्तौ स्वनिःश्वासानुकारिणम् R.1.43; आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं न हि कुमुमानि धारयन्ति Subhāṣ; आमोदकर्मव्यतिहारमीयुः Śi.2. 2; Me.31.

Strong smell; आमोदो न हि कस्तूर्याः शपथेन प्रकाश्यते &Subhāṣ. -Comp. -जननी 'causing a strong smell', betel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमोद/ आ-मोद mf( आ)n. ( मुद्) , gladdening , cheering up S3Br. Ka1tyS3r.

आमोद/ आ-मोद m. joy , serenity , pleasure R.

आमोद/ आ-मोद m. fragrancy , a diffusive perfume

आमोद/ आ-मोद m. strong smell , smell Ragh. Megh. S3is3. Katha1s. etc.

आमोद/ आ-मोद m. Asparagus Racemosus L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a vighna नायक. Br. IV. २७. ८१; ४४. ६८.

"https://sa.wiktionary.org/w/index.php?title=आमोद&oldid=491078" इत्यस्माद् प्रतिप्राप्तम्