यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्, व्य, एवं । स्वीकारः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम् अव्य।

निश्चयम्

समानार्थक:आम्

3।4।16।2।3

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्¦ अव्य॰ अम--गत्यादिषु णिच्--वा अह्रस्वः क्विप्।

१ अङ्गीकारे

२ निश्चये ज्ञाने

३ स्मृतौ

४ प्रतिवचने च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम् [ām], = आम् q. v.

आम् [ām], ind. An interjection of (a) assent, acceptance, 'oh', 'yes'; आं कुर्मः M.1; (b) recollection; आं तस्मि- न्नुर्वश्या वचनं स्खलितमासीत् V.3; आं ज्ञातम् Ś.3, Oh, I See it now; M.3; (c) determination, 'surely', 'verily', आं चिरस्य खलु प्रतिबुंद्धो$स्मि; (d) reply.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम् ind. an interjection of assent or recollection Mr2icch. S3ak. Vikr. etc.

आम् ind. (a vocative following this particle is अनुदात्तPa1n2. 8-1 , 55. )

"https://sa.wiktionary.org/w/index.php?title=आम्&oldid=491083" इत्यस्माद् प्रतिप्राप्तम्