mnआम्रः

वृक्षे लम्बमानानि आम्रफलानि
पुष्पिताः आम्रवृक्षाः

संस्कृतम् सम्पाद्यताम्

  • आम्रः, आम्रवृक्षः, चूतः, रसालः, सहकारः, सुमदनः, कामशरः, कामसखः, कामाङ्गः, कामेष्टः, कीरेष्टः, कोकिलावसः, गन्धबन्धुः, चूतकः, दुर्गन्धः, नृपप्रियः, परपुष्टमहोत्सवः, पलालदोहदः, पिकबौधुः, पिकरागः, पिकवल्लभः, फलश्रेष्ठः, फलोत्पतिः, प्रियाम्बुः, मधुद्रुमः, मधुदूतः, मध्वावासः, मध्यगन्धः, मदिरासखः, महाकालः, माकन्दः, मन्मथालयः, लक्ष्मीशः, वसन्तदूतः, वेलः, वृद्धवाहनः, शरेष्टः, शिववल्लभः, श्र्यावतैलः, सचेष्टः, नास्तितदः।

नामः सम्पाद्यताम्

  • आम्रः नाम आम्रवृक्षः। आम्रः भारते अपि वर्धमानः कश्चन फलविशेषः। आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः।
  • चूतम्
  • रसालम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः, पुं, (अम्यते अम गत्यादौ अमितभ्योदीर्घश्चेति रक् दीर्घश्च ।) फलवृक्षविशेषः । आम आ~व इति भाषा । तत्पर्य्यायः । चूतः २ रसालः ३ । अति- सौरभश्चेत् सहकारः ४ । इत्यमरः ॥ कामशरः । कामवल्लभः ६ कामाङ्गः ७ कीरेष्टः ८ माधवद्रुमः ९ भृङ्गाभीष्टः १० सीधुरसः ११ मधूली १२ हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् । कषायानुरसं स्वादु वातघ्नं वृंहणं गुरु ॥ पित्ताविरोधि सम्पक्वमाम्रं शुक्रविवर्द्धनम् । वृंहणं मधुरं बल्यं गुरु विष्टभ्य जीर्य्यति” ॥ इति सुश्रुतः ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रः [āmrḥ], [अम् गत्यादिषु रन् दीर्घश्च Uṇ.2.16.] The mango tree. -म्रम् The fruit of the mango tree. -Comp. -अस्थि The seed of the mango tree.

आवर्त N. of a tree (आम्रातक).

inspissated mango juice. (-र्तम्) the fruit of आम्रातक. -कूटः N. of a mountain; सानुमानाम्रकूटः Me.17. -गन्धकः N. of a plant (समष्ठिलवृक्ष; Mar. सुरण). -निशा N. of the plant Curcuma Reclinata (Mar. आंबेहळद). -पञ्चमः A particular Rāga in music.-पाली f. N. of a prostitute famous for her beauty.-पेशी [आम्रस्य पेशीव] a portion of dried mango fruit.-फलप्रपाणकम् A cooling drink made of mangoes. -वण [आम्रस्य वनम् cf. P.VIII.4.5.] a grove of mango trees; सो$हमाम्रवणं छित्त्वा Rām.

"https://sa.wiktionary.org/w/index.php?title=आम्रः&oldid=491093" इत्यस्माद् प्रतिप्राप्तम्