यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडितम्, क्ली, (आङ् + म्रेडि + क्तः ।) द्विस्त्रि- रुक्तम् । इत्यमरः ॥ दुइ तिन् वार वला इति भाषा । (उन्मत्तेन यथा कथितस्य पुनः पुनः कथनं क्रियते एवं कथितस्य द्विस्त्रिवारकथनम् ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित नपुं।

द्विरुक्तिः

समानार्थक:आम्रेडित

1।6।12।1।1

आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घृष्टं तु घोषणा। काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित¦ त्रि॰ आ + म्रेड--उन्मादे अच् आम्रेडेन उन्मत्ते-नेवाचर्य्यते आम्रेड + आचारे क्विप् ततः क्त। उन्मत्तेन यथा कथितस्य पुनःपुनः कथनं क्रियते एवंद्विस्त्रिःकथिते
“आम्रेडितस्यान्तस्य तु वा” पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित¦ mfn. (-तः-ता-तं) Reiterated, repeated. n. (-तं) Repetition of a sound or word. E. आङ् before म्रिडृ to be mad, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित [āmrēḍita], p. p. Reiterated, repeated (as words).

तम् Repetition of sound or word.

(In gram.) Reduplication, the second word in reduplication; द्वितीयाम्रेडितान्तेषु Sk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्रेडित/ आ-म्रेडित mfn. reiterated , repeated

आम्रेडित/ आ-म्रेडित n. repetition of a sound or word

आम्रेडित/ आ-म्रेडित n. (in Gr. )reduplication , reiteration , the second word in a reiteration Pa1n2. APra1t. etc.

"https://sa.wiktionary.org/w/index.php?title=आम्रेडित&oldid=217327" इत्यस्माद् प्रतिप्राप्तम्