यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका, स्त्री, (आम्ला + कन् ।) तिन्तिडीवृक्षः । इत्यमरटीकायां रायमुकुटः ॥ अम्लोद्गारः । इति शब्दमाला ॥ (यथा चरके । “आम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः” ॥)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका¦ f. (-का)
1. The tamarind tree.
2. Sourness in the mouth, acidity of the stomach: see अम्लिका। E. आम्ल sour, and कन् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम्लिका f. the tamarind tree

आम्लिका f. sourness in the mouth , acidity of stomach(= अम्लीका) L.

"https://sa.wiktionary.org/w/index.php?title=आम्लिका&oldid=491100" इत्यस्माद् प्रतिप्राप्तम्