यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति¦ स्त्री आ + यत--क्तिन्।

१ स्नेहे,

२ वशित्वे,

३ सामर्थ्ये,

४ सीम्नि,

५ शयने,

६ प्रभावे

७ आगतौ च उपाये च
“अनायत्त्या च तत्कल्पनम्” शा॰ भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति¦ f. (-त्तिः)
1. A day.
2. Affection.
3. Subjection, subjecting.
4. A boundary, a limit.
5. Power, strength.
6. Continuance in the right way, steadiness of conduct.
7. Sleeping.
8. Length.
9. Majesty, dignity.
10. Future time. E. आङ् before यति to endeavour, and क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्तिः [āyattiḥ], f. [आ-यत्-क्तिन्]

Dependence, subjection.

Affection.

Strength, power, might.

Boundary, limit.

An expedient, remedy.

Majesty, dignity.

A day.

Steadiness of conduct, continuance in the right path.

Length.

Future time (These two senses should perhaps be referred to आयति q. v.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयत्ति/ आ-यत्ति f. dependence , subjection , subjecting

आयत्ति/ आ-यत्ति f. affection

आयत्ति/ आ-यत्ति f. power , strength

आयत्ति/ आ-यत्ति f. day

आयत्ति/ आ-यत्ति f. boundary , limit

आयत्ति/ आ-यत्ति f. sleeping

आयत्ति/ आ-यत्ति f. length

आयत्ति/ आ-यत्ति f. majesty , dignity

आयत्ति/ आ-यत्ति f. future time

आयत्ति/ आ-यत्ति f. continuance in the right way , steadiness of conduct L.

"https://sa.wiktionary.org/w/index.php?title=आयत्ति&oldid=491108" इत्यस्माद् प्रतिप्राप्तम्