यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयामः, पुं, (आङ् + यम् + घञ् ।) दैर्घ्यं । इत्यमरः ॥ (यथा रामायणे, -- “योजनायमविस्तारमेकैको धरणीतलम्” । मेघदूते, पूर्ब्बमेघे । ५८ । “तेनोदीचीं दिशमनुसरेस्तिर्य्यगायामशोभी” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयाम पुं।

दैर्घ्यम्

समानार्थक:दैर्घ्य,आयाम,आनाह

2।6।114।2।2

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः। दैर्घ्यमायाम आरोहः परिणाहो विशालता॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयाम¦ पु॰ आ + यम--भावे घञ्। दीर्घपरिमाणभेदे
“अणु-महध्रस्वदीर्घभेदात् परिमाणचातुर्विध्यमिति वैशेषि-कादयः स्वीचक्रुः। अणुमहद्रूपं परिमाणद्वयमितिसाङ्ख्याः ह्रस्वदीर्घयोर्महत्त्वरेवान्तर्भावात्। तत्र अल्प-संख्यकावयवत्वमणुत्वम् अधिकावयवजन्यत्वं महत्त्वम् तेषु चअवयवप्रचयेषु ययोः पार्श्वयोराधिक्यं तत्र दीर्घत्व-व्यवहारः यत्र च पार्श्वयोरल्पत्वं तत्र विस्तीर्ण्णत्वं ह्रस्वत्वंच व्यवह्रियते
“अस्थूलमनण्वह्रस्वमदीर्घमिति” श्रुतौ चअवान्तरभेदमाश्रित्यैव परिमाणचातुर्विध्योक्तिर्द्रष्टव्या अस्यगुणमात्रवाचित्वम् न तुं अणुमहदादिवत् गुणगुण्युभयवा-चकत्वमपि इतिभेदः।
“आयामवद्भिः करिणां घटाशतैः” माघः
“यावानूर्द्ध्व बाहुकः पुरुषस्तावदायामः” आश्व॰ गृ॰
“यस्यचायामः” पा॰
“शीतवृद्धतरायामास्त्रियामा यान्तिसाम्प्रतम्” रामा॰। आ + यम + णिच्--अच्।

२ नियमनेप्राणायामः प्राणवायोर्नियमनम्
“प्राणायामैस्त्रिभिःपूतस्तत ओङ्कारमर्हति”
“एकाक्षरं परं ब्रह्म प्राणा-यामः परं तपः” मनुः। आयामोऽस्त्यस्य बला॰ वाइनि पक्षे मतुप्। आयामी आयामवान् आयामयुक्तेत्रि॰ स्त्रियां ङीप्। यामशब्दस्याङा मर्य्यादायाम्अव्ययीभावः।

३ प्रहरपर्य्यन्ते अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयाम¦ m. (-मः)
1. Length, either in space or time.
2. Breadth, (in mensuration.)
3. Restraint, restraining. E. आङ् before यम to cease, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयामः [āyāmḥ], [आ-यम्-घञ्]

Length; तिर्यगायामशोभी Me. 59.

Expansion, extension; Ki.7.6.

Stretching, extending.

Restraint, control, stopping; प्राणायाम- परायणाः Bg.4.29; प्राणायामः परं तपः Ms.2.83.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयाम/ आ-याम m. stretching , extending RPra1t. Sus3r. etc.

आयाम/ आ-याम m. restraining , restrained , stopping Mn. MBh. Bhag. etc.

आयाम/ आ-याम m. expansion , length (either in space or time) , breadth (in mensuration) Sus3r. A1s3vGr2. R. Megh. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयाम पु.
(आ + यम् + घञ्) लम्बाई (देशान्तर पक्ष), बौ.शु.सू. 1.88।

"https://sa.wiktionary.org/w/index.php?title=आयाम&oldid=491122" इत्यस्माद् प्रतिप्राप्तम्