यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासः, पुं, (आङ् + यस् + घञ् ।) श्रान्तिः । तत्- पर्य्यायः । श्रमः २ क्लमः ३ क्लेशः ४ परिश्रमः ५ प्रयासः ६ व्यायामः ७ । इति हेमचन्द्रः ॥ (अति- यत्नः । प्रयत्नः । यथा साहित्यदर्पणे, -- “रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा” । महाभारते, -- “शोकहर्षौ तथायासः सर्व्वं स्नेहात् प्रवर्त्तते” । रामायणे, -- “नैवायासं क्वचित् भद्रे प्राप्ससे न च विप्रियं” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयास¦ पु॰ आ + यस--घञ्। अतियत्ने
“स्नेहमूलानिदुःखानि देहजानि भयानि च। शोकहर्षौ तथायासःसर्वं स्नेहात् प्रवर्त्तते” भा॰ व॰

२०

० अ॰
“रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयास¦ m. (-सः)
1. Fatigue, weariness.
2. Effort, exertion.
3. Trouble, labour. E. आङ् before यस् to endeavour, to make exertion, and घञ् affix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयासः [āyāsḥ], [आ-यस्-घञ्]

Effort, exertion, trouble, difficulty, pain, labour; बहुलायास Bg.18.24; cf. अनायास also.

Fatigue, weariness; स्नेहमूलानि दुःखानि देहजानि भयानि च । शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्तते ॥ Mb.

Mental pain, anguish; सा विनीय तमायासम् Rām.2.25.1; अपूर्वः खलु अस्य आयासः Pratimā 1.

Unsteadiness, wavering; आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता Mb.5.34.73.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयास/ आ-यास m. effort , exertion (of bodily or mental power) , trouble , labour MBh. R. Sus3r. S3ak. Katha1s. etc.

आयास/ आ-यास m. fatigue , weariness MBh. R. Das3.

"https://sa.wiktionary.org/w/index.php?title=आयास&oldid=491123" इत्यस्माद् प्रतिप्राप्तम्