यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मान्, [त्] त्रि, (आयुस् + मतुप् ।) चिरजीवी । दीर्घायुः । तत्पर्य्यायः । जैवातृकः २ । इत्यमरः ॥ (यथा मनुः, २ । १२५, ३ । २६३ । “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” । “आयुष्मन्तं सुतं सूते यशोमेधासमन्वितं” इतिच ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत् वि।

आयुष्मान्

समानार्थक:जैवातृक,आयुष्मत्

3।1।6।2।2

स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे। जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्¦ त्रि॰ आयर्विद्यतेऽस्य मतुप्।

१ चिरजीविनि
“आयु-ष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने”
“आयुष्मन्तसुतं सूते यशोमेधासमन्वितम्” मनुः स्त्रियां ङीप्।

२ विष्कम्भावधिके तृतीये योगे पु॰।
“विष्कम्भःप्रीतिरायु-ष्मान्” ज्यो॰ ति॰। आयुरिति शब्दोऽस्त्यस्य मतुप्।

३ आ-युःशब्दयुक्ते मन्त्रभेदे
“आयुप्मानिति शान्त्यर्थं जप्त्वा-चैव समाहितः” छ॰ प॰। तच्च आयुष्यसूक्तशब्देदृश्यम्। भवदादिषु पाठात् तस्मिन् परे प्रथमार्थेऽपि तसि-लादि। ततआयुष्मान् तत्रायुष्मान्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्¦ mfn. (-ष्मान्-ष्मती-ष्मत्)
1. Alive, living.
2. Long lived. m. (-ष्मान्) One of the twenty-seven Yogas or divisions of the ecliptic. E. आयुस् age, and मतुप् possessive aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत् [āyuṣmat], a. [आयुस् मतुप्]

Alive, living.

Longlived; आयुष्मन्तं सुतं सूते Ms.3.263. (Generally used in dramas by elderly persons in addressing a nobly-born person; e. g. a charioteer addresses a prince as आयुष्मन्. A Brāhmaṇa is also so addressed in saluting; cf. Ms.2. 125; आयुष्मान् भव सौम्येति वाच्यो विप्रो$भिवादने).

Lasting; गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि Bhāg.11.22.3.

Old.m.

The third of the 27 Yogas or divisions of the ecliptic.

The Yoga star (कृत्तिका; the third lunar mansion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्मत्/ आयुष्--मत् mfn. possessed of vital power , healthy , long-lived

आयुष्मत्/ आयुष्--मत् mfn. alive , living AV. VS. MBh. R. S3ak. etc.

आयुष्मत्/ आयुष्--मत् mfn. lasting AV. vi , 98 , 2

आयुष्मत्/ आयुष्--मत् mfn. old , aged A1s3vGr2.

आयुष्मत्/ आयुष्--मत् m. ( आन्)" life-possessing " , often applied as a kind of honorific title (especially to royal personages and Buddhist monks)

आयुष्मत्/ आयुष्--मत् m. the third of the twenty-seven योगs or divisions of the ecliptic

आयुष्मत्/ आयुष्--मत् m. the योगstar in the third lunar mansion

आयुष्मत्/ आयुष्--मत् m. N. of a son of उत्तानपाद

आयुष्मत्/ आयुष्--मत् m. of संह्रादVP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of ऋषभ-Hari by Ambu- धारा. भा. VIII. १३. २०.
(II)--a son of उत्तानपाद. Br. II. ३६. ८९. [page१-170+ २८]
(III)--a son of प्रःलाद. M. 6. 9; Vi. I. २१. 1.
"https://sa.wiktionary.org/w/index.php?title=आयुष्मत्&oldid=491152" इत्यस्माद् प्रतिप्राप्तम्