यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्यम्, त्रि, (आयुष् + यत् ।) पथ्यं । इति राज- निर्घण्टः ॥ आयुर्हितकारकं ॥ (मनुः । ४ । १०६ । “धन्यं यशस्यमायुष्यं स्वर्ग्यं चातिथिपूजनं” । तत्रैव २ । ५१ । “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखम्” । “आयुष्यं भोजनं जीर्णे वेगानाञ्चाविधारणं । ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्ज्जनं” ॥ इति सुश्रुतः ॥ “आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी” । इति हारीतः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य¦ त्रि॰ आयुः प्रयोजनमस्य
“स्वर्गादिभ्यो यत्” पा॰ भा॰यत्। आयुः साधने आयुर्वृद्धिशब्दोक्ते रसरसायन-द्रव्यकर्म्मादौ।
“आयुष्यं प्राङ्मुखोभुङ्क्ते ऋतंभुङ्क्ते ह्युदङ्-मुखः”
“इदं यशस्यमायुष्यमिदं नि श्रेयसं परम्”
“धन्यंयशस्यमायुष्यं स्वर्ग्यञ्चातिथिपूजनम्” इति च मनुः
“आयुष्योहवा अस्यैष आत्मनिष्क्रयणो भवति
“शत॰ ब्रा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Vital, preservative of life, for the sake of life, relating or belonging to it. E. आयुस् and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य [āyuṣya], a. [आयुः प्रयोजनमस्य, यत्] Promoting long life, vital, preservative of life; इदं यशस्यमायुष्यमिदं निःश्रेयसं परम् Ms.1.16,3.16,4.13; M.4.4 v. l.; Dk.158.

ष्यम् Vital power, abundance of life or vigour.

N. of a ceremony performed after the birth of a child.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुष्य mfn. giving long life , vital , preservative of life , for the sake of life , relating or belonging to it S3Br. Mn. MBh. R.

आयुष्य n. vital power , abundance of life , longevity AV. VS. S3Br. Mn. Pan5cat. etc.

आयुष्य n. a medicament L.

आयुष्य n. " vivifying " , N. of a ceremony performed after a child's birth Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=आयुष्य&oldid=491154" इत्यस्माद् प्रतिप्राप्तम्