यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिकम्, क्ली, (आङ् + रात्रि + कन् ।) नीराजन- निमित्तदीपः । नीराजना । नीराजनपात्रञ्च । आरति इति भाषा । तथाच हरिभक्तिविलासे । “ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्जलित्रयं । महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः ॥ प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा । आरात्रिकं शुभे पात्रे विषमानेकवर्त्तिकं” ॥ अन्यच्च । “आदौ चतुष्पादतले च विष्णो र्द्वौ नाभिदेशे मुखमण्डलैकं । सर्व्वेषु चाङ्गेष्वपि सप्तवारा- नारात्रिकं भक्तजनस्तु कुर्य्यात्” ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक¦ न॰ अरात्र्यापि निर्वृत्तं ठञ्। (आरति) नीराजन-कर्म्मणि। दीपो हि रात्रावेव प्रदर्श्यते इदं दिनेऽपिदर्श्यते इति तस्य तथात्वम्
“ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्ज-लित्रयम्। महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः। प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा। आरात्रिकं शुभेपात्रे विषमानेकवर्त्तिकम्” हरि॰ विलासे तल्लक्षणादि। तस्य देहांशभेदे भ्रामणप्रमाणमपि तत्रोक्तं यथा
“आदौ चतुःपादतले च विष्णोर्द्वौ नाभिदेशे मुखमण्डलैकम्। सर्वेषुचाङ्गेषु च सप्त वारान् आरात्रिकं भक्तजनस्तु कुर्य्यात्”।
“शिरसि निहितभारं पात्रमारात्रिकस्य म्रमयति मयिभूयस्ते कृपार्द्रः कटाक्षः” चतुःषष्ट्युपचारे शङ्करा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक¦ n. (-कं) Waving lamps at night before an image. E. आङ् before रात्रि night, कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिकम् [ārātrikam], [अरात्रावपि निर्वृत्तं ठञ्] Waving a light (or the vessel containing it) at night before an idol (Mar. आरती ओंवाळणें); सर्वेषु चाङ्गेषु च सप्तवारान् आरात्रिकं भक्त- जनस्तु कुर्यात्.

The light so waved; शिरसि निहितभारं पात्रमारात्रिकस्य भ्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः Śaṅkara.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक/ आ-रात्रिक n. the light (or the vessel containing it) which is waved at night before an idol

आरात्रिक/ आ-रात्रिक n. N. of this ceremony.

"https://sa.wiktionary.org/w/index.php?title=आरात्रिक&oldid=218152" इत्यस्माद् प्रतिप्राप्तम्