यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः, पुं, (आङ् + रुह् + णिच् + घञ् ।) मिथ्या- ज्ञानं । यथा । “असर्पभूते रज्जौ सर्पारोपवत् वस्तुन्यवस्त्वारोपः अध्यारोपः” । इति वेदान्त- सारः ॥ मिथ्याविष्करणं । यथा । “असूया तु दोषारोपो गुणेष्वपि” । इत्यमरः ॥ (यथा साहित्यदर्पणे । १० म परिच्छेदे । “आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा” । “रूपितं रोपितारोपो विषये निरपह्ववे” ॥ “यत्र कस्यचिदारोपः परारोपणकारणं” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप¦ पु॰ आ + रुह--णिच् करणे ल्युट्। अन्यपदार्थेअन्यधर्म्मस्यावभासरूपे मिथ्याज्ञाने। यस्मिन् यो धर्मोनास्तितादृशधर्मस्य तत्र बुद्ध्या अर्पणाद्बुद्धेस्तथात्वम्। यथा शुक्तौरजतत्वं तत्तादात्म्यं वा नास्ति बुद्ध्या च तत्र तयोरवगा-हनेन तद्धर्म्मस्यारोपणं क्रियते इति तस्या आरोपत्वम्। तथा च अतद्वति तत्प्रकारकज्ञानमारोपः इति नैयायिकाःसचाध्यास इति वेदान्तिनः अध्यासे कारणमेव तत्र कार-णम् तच्च अध्यासशब्दे

१४

० पृष्ठे विवृतम् स च द्विविधःआहार्यः अनाहार्य्यश्च यत्र बाधनिश्चयसत्त्वेऽपि इच्छयातथाज्ञानम् स आहार्य्यः। स च इच्छाप्रयोज्य एव इतरबु-द्धेर्बाधनिश्चयप्रतिबध्यत्वात्। स च प्रत्यक्षैव शाब्दोऽपि यथामुखं चन्द्रं इति रूपकयुक्तवाक्यजबोधः तत्र हि मुखे चन्द्र-त्वाभावनिश्चयेऽपि चन्द्राभेदेन मुखस्य बोधनादाहार्य्यत्वम्। [Page0805-a+ 38]
“परोक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धान्त” इतिप्रवादस्तु शाब्दबोधातिरिक्तपरः। एतदभिप्रायेणैव
“रूपकंरूपितारोपादित्यादिकं रूपकलक्षणम्” सारोपात्मकलक्षणा-भेदकथनञ्च सा॰ दर्पणोक्तं वेदितव्यम् यथा।
“विषयस्या-निगीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यात्” इतिसा॰ द॰।
“विषयस्यारोप्यस्य अनिगीर्ण्णस्य स्फुटतयाप्रतिभासमानस्यान्यतादात्म्यस्याभेदस्य प्रतीतिजनकत्वेनलक्षणायाः सारोपात्वम्।
“आरोपे सति निमित्तानुसरणंन तु निमित्तमस्तीत्यारोपः इति” चिन्ता॰।
“एवं वस्तुन्य-वस्त्वारोपः इति” वेदान्तसारः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप¦ m. (-पः)
1. Placing in or on.
2. Assigning or attributing to. E. आङ् before रुह् to mount, causal form, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोपः [ārōpḥ], 1 Attributing the nature or properties of one thing to another; वस्तुन्यवस्त्वारोपो$ध्यारोपः Vedānta S.; attributing or assigning to, imputation; दोषारोपो गुणेष्वपि Ak.

Considering as equal; identification (as in सारोपा लक्षणा).

Superimposition.

Imposing (as a burden), burdening or charging with.

Placing in or upon.

Relating to.

Superior position.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोप/ आ-रोप m. imposing (as a burden) , burdening with , charging with

आरोप/ आ-रोप m. placing in or on

आरोप/ आ-रोप m. assigning or attributing to

आरोप/ आ-रोप m. superimposition , Veda7nt. Sa1h. etc.

आरोप/ आ-रोप आ-रोह, etc. See. आ-रुह्.

"https://sa.wiktionary.org/w/index.php?title=आरोप&oldid=491226" इत्यस्माद् प्रतिप्राप्तम्