यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहणम्, क्ली, (आरुह्यतेऽनेन । आङ् + रुह् + ल्युट् ।) सोपानं । सिडि इति भाषा । (भावे ल्युट् ।) समारोहः । नीचादूर्द्ध्वगमनमिति यावत् । (यथा कुमारसम्भवे १ । ३९ । “आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्” ।) प्ररोहणं । अङ्कुरादिजननमिति यावत् । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहण नपुं।

सौधाद्यारोहणमार्गः

समानार्थक:आरोहण,सोपान

2।2।18।1।1

आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी। संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहण¦ न॰ आ + रुह--ल्युट्।

१ नीचस्थानादूर्द्धस्थानगमने
“आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्” कुमा॰

३ अङ्कुरादिप्रादुर्भावे च आरुह्यतेऽनेन करणे ल्युट्। [Page0805-b+ 38] सोपाने च
“आरोहणं स्यात् सोपानम्” अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहण¦ n. (-णं)
1. Rising, ascending.
2. The rising or growing of new shoots.
3. A ladder, a staircase.
4. Riding on. E. आङ् before रुह् to ascend, affix ल्युट्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहणम् [ārōhaṇam], 1 The act of rising, ascending, mounting; आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् Ku.1.39.

Riding (on a horse &c.).

A stair-case, ladder; अथारोहणमासाद्य वेदिकान्तरमाश्रितः Rām.5.1.13.

The rising or growing of new shoots, growing (of plants).

A raised stage for dancing.

A carriage (Ved.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहण/ आ-रोहण mf( ई)n. arising , ascending Ma1rkP.

आरोहण/ आ-रोहण n. the act of rising , ascending S3Br. Ka1tyS3r. S3ak. MBh. etc.

आरोहण/ आ-रोहण n. a carriage S3Br. Ka1tyS3r.

आरोहण/ आ-रोहण n. an elevated stage for dancing MBh.

आरोहण/ आ-रोहण n. a ladder , staircase L.

आरोहण/ आ-रोहण n. the rising or growing of new shoots , growing (of plants) L.

आरोहण/ आ-रोहण n. a particular measure L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरोहण न.
(आ + रुह् + ल्युट्) 1. एक विशेष प्रकार का पाठ जिसमें (हंसः शुचिपद् ऋचा के) प्रथम तीन पाठ पदशः (एक एक पद का एवं अर्धचशः पढ़े जाते हैं, तब चतुर्थ पाद के साथ जो बीच में) साँस लिए बिना पढ़ा जाता है, के साथ एवं अन्त में ‘ओम्’ के साथ समाप्त किया जाता है, काशिकार पृ. 1०2; 2. (किसी वृक्ष पर) चढ़ना, आश्व.श्रौ.सू. 12.8.1०; पु. पितृमेध (संज्ञक कृत्य) में उदम्बर की जटा से श्मशान स्थल पर छिड़काव करने के बाद उच्चारित किये जाने वाले एक मन्त्र का नाम, श्रौ.को. (अं) I.ii.11०4। आर्त्विज्य (ऋत्विजः कर्म) किसी यज्ञ में ऋत्विक का कार्य, जै.ब्रा. I.3०2. (द्रष्टव्य-गुणवचनब्राह्मणादिभ्यः कर्मणि च, पा. 5.1.123)। आयुध आर्त्विज्य 142

"https://sa.wiktionary.org/w/index.php?title=आरोहण&oldid=491234" इत्यस्माद् प्रतिप्राप्तम्