यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्रम्, त्रि, (अर्द्द + रक् दीर्घश्च ।) सजलवस्तु । भिजा इति भाषा । तत्पर्य्यायः । सार्द्रं २ क्लिन्नं ३ स्ति- मितं ४ तिमितं ५ समुन्नं ६ उत्तं ७ । इत्यमरः ॥ (तच्च द्विविधं यदुक्तं, -- “आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा । सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते ॥ वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् । धुस्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते ॥ वटाश्वत्थकरीराद्यमार्द्रद्रव्यं तु नीरसं । सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् । शातला वज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः । दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः” ॥ यथा रघुवंशे, “आर्द्राक्षतारोपणमन्वभूतां” । मेघदूते उत्तरमेघे २५ । “तन्त्रीमाद्रां नयनसलिलैः सारयित्वा कथञ्चित्”) ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्र वि।

क्लिन्नम्

समानार्थक:आर्द्र,सार्द्र,क्लिन्न,तिमित,स्तिमित,समुन्न,उत्त

3।1।105।2।1

अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्. आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्र¦ त्रि॰ अर्द्द--रक् दीर्घश्च।

१ क्लिन्ने

२ सरसे

३ सजले वस्तुनितद्भेदाश्च वैद्य॰ दर्शिताः।
“आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसंनीरसं तथा। सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते। वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम्। धस्तूराद्य-मिदं सर्व्वमार्द्रं सरसमुच्यते। वटाश्वत्थकरीराद्यमार्द्रं द्रव्यंतु नीरसम्। सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमितिक्रमात्। शातलावज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः। दुग्धिकाक्षीरिण्याद्याश्च मृदुदुग्धाः प्रकीर्त्तिताः”। आर्द्रा-क्षतारोपणमन्वभूताम्” कुमा॰ रघुश्च।
“तेषां गुर्वीस्वादु शीतापिप्पल्यार्द्रा कफावहा” आर्द्रा कुस्तुम्बरी कुर्य्यात् स्वादु-सौगन्ध्यहृद्यताम्” सुश्रु॰
“धूपोष्मणा त्याजितमार्द्र भावम्” कुमा॰


४ काठिन्यशून्ये आनुगुण्ययुक्ते च
“धनुर्भूतोऽप्यस्यदयार्द्रभावम्” रघुः। अश्विन्यवधिके राशिचक्रस्थे मिथुन-राशिघटके

५ षष्ठे नक्षत्रे स्त्री न॰।
“कन्यायां कृष्णपक्षे तुपूजयित्वार्द्रभे दिवा। नवम्यां बोधयेद्देवीं यथाविभवविस्तरैः” दु॰ त॰ लिङ्ग पु॰।
“इषे मास्यसिते पक्षे नव-म्यामार्द्रयोगतः” बोधनमन्त्रः।
“आर्द्राद्यादि विशाखान्तंरविचारेण वर्षति” ज्यो॰ मृगशिरसोऽर्द्धं चार्द्रा पुनर्वसुत्रि-पादं मिथुनम्” ज्यो॰ आर्द्रास्वरूपयोगतारादिकम्अश्लेषाशब्दे

४९

७ पृष्ठे उक्तम् अस्याधिष्ठाता शिवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्र¦ mfn. (-र्द्रः-र्द्रा-र्द्रं)
1. Wet, moist, damp.
2. Fresh, not dry.
3. Loose, flaccid.
4. Tender, soft. f. (-र्द्रा) The sixth Nakshatra or lunar man- sion. E. अद् to go, रक् Una4di affix, and the pen. lengthened.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्र [ārdra], a. [आ-अर्द्-रक् दीर्घश्च Uṇ.2.18]

Wet, moist, damp; तन्त्रीमार्द्रां नयनसलिलैः Me.88.45; आर्द्राक्षतारोपणमन्वभूताम् R.7.28.

Succulent, living, not dry, green, juicy; आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा

Fresh, new; कामी- वार्द्रापराधः Amaru.2; कान्तमार्दापराधम् M.3.12; R.14.4. आर्द्रमञ्जरी a cluster of fresh blossoms.

Soft, tender; oft. used with words like स्नेह, दया, करुणा in the sense of 'flowing with', 'moved', 'melted'; स्नेहार्द्रं हृदयम् a heart wet or melted with pity; करुणा˚, दया˚; प्रेमार्द्राः चेष्टाः Māl. 5.7.

Full of feeling, warm.

Loose, flaccid. -र्द्रा N. of a constellation or the sixth lunar mansion so called (consisting of one star). [cf. Gr. ardo]. -Comp. -एधाग्निः a fire maintained by wet wood; यथैवार्द्रैधाग्नेः पृथग्धूमा विनिश्चरन्ति Śat Br.; Bṛi. Up.2.4.1. -कपोलितः The designation of an elephant in the second stage of rut. (cf. Mātaṇga L.9.13). -काष्ठम् green wood. -दानु a. Ved. giving moisture. -नयन a. weeping. -पटिन् An exorciser clad in red cloth. -पत्रकः Bamboo. -पदी a woman with wet feet. -पवित्र a. Ved. having a wet strainer, epithet of the soma; सर्वदा वा एप युक्तग्रावार्द्रपवित्रः Av.9.6.27. -पृष्ठ a. watered, refreshed; आर्द्रपृष्ठाः क्रियन्तां वाजिनः Ś.1.

भावः wetness, dampness.

Tenderness of heart; धनुर्भृतो$प्यस्य दयार्द्रभावम् R.2.11. -माषा a. leguminous shrub (माषपर्णी; Mar. रानउडीद). -शाकम् fresh ginger. -लुब्धकः (˚र्द्रा˚ the dragon's tail or descending node, N. of Ketu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्द्र mf( आ)n. ( अर्द्Un2. ii , 18 )wet , moist , damp RV. TS. S3Br. MBh. Mn. Sus3r. Megh. etc.

आर्द्र mf( आ)n. fresh , not dry , succulent , green (as a plant) , living AV. S3Br. R. Sus3r. MBh. etc.

आर्द्र mf( आ)n. fresh , new Katha1s.

आर्द्र mf( आ)n. soft , tender , full of feeling , warm

आर्द्र mf( आ)n. loose , flaccid Katha1s. Megh. Pan5cat. etc.

आर्द्र m. N. of a grandson of पृथुHariv. VP.

आर्द्र n. fresh ginger Vishn2us.

आर्द्र n. dampness , moisture Hariv.

"https://sa.wiktionary.org/w/index.php?title=आर्द्र&oldid=491256" इत्यस्माद् प्रतिप्राप्तम्