यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्यावर्त पुं।

विन्ध्यहिमाद्रिमध्यदेशः

समानार्थक:आर्यावर्त,पुण्यभूमि

2।1।8।1।1

आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः। नीवृज्जनपदो देशविषयौ तूपवर्तनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आर्यावर्त/ आर्या m. " abode of the noble or excellent ones "

आर्यावर्त/ आर्या m. the sacred land of the Aryans (N. of Northern and Central India , extending from the eastern to the western sea and bounded on the north and south by the हिमालयand विन्ध्यmountains) Mn. Ra1jat. etc.

आर्यावर्त/ आर्या m. pl. the inhabitants of that country.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--twenty-five of इक्ष्वाकु's sons were rulers over this territory; given to उपद्रष्ट by परशुराम. भा. IX. 6. 5; १६. २२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āryāvarta : m.: Name of a part (deśa) of the Bhāratavarṣa.


A. Location: Formed a part of the Bhāratavarṣa (sa…bhārataṁ varṣam āsadat) 12. 312. 13-14.


B. Past event: Śuka, while going to meet Janaka in Mithilā (in the Videha country) at the instance of Vyāsa (12. 312. 6, 12, 19), saw on way many countries inhabited by Cīnas and Hūṇas and then arrived at Āryāvarta (sa deśān vividhān paśyaṁś cīnahūṇaniṣevitān/āryāvartam imaṁ deśam ājagāma mahāmuniḥ) 12. 312. 15.


_______________________________
*1st word in left half of page p632_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āryāvarta : m.: Name of a part (deśa) of the Bhāratavarṣa.


A. Location: Formed a part of the Bhāratavarṣa (sa…bhārataṁ varṣam āsadat) 12. 312. 13-14.


B. Past event: Śuka, while going to meet Janaka in Mithilā (in the Videha country) at the instance of Vyāsa (12. 312. 6, 12, 19), saw on way many countries inhabited by Cīnas and Hūṇas and then arrived at Āryāvarta (sa deśān vividhān paśyaṁś cīnahūṇaniṣevitān/āryāvartam imaṁ deśam ājagāma mahāmuniḥ) 12. 312. 15.


_______________________________
*1st word in left half of page p632_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आर्यावर्त&oldid=491277" इत्यस्माद् प्रतिप्राप्तम्