यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापः, पुं, (आङ् + लप् + घञ् ।) कथोपकथनं । सम्भाषणं । तत्पर्य्यायः । आभाषणं २ । इत्यमरः । (साहित्यदर्पणे, प्रथमपरिछेदः । “काव्यालापाश्च ये केचित् गीतकान्यखिलानि च” ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप पुं।

सम्भाषणम्

समानार्थक:आभाषण,आलाप,संविद्,समय

1।6।15।2।2

तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति। स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप¦ पु॰ आ + लप--करणे--घञ्। स्वरसाधनाक्षरे सारिग-मादौ (आलापचारी)
“आलापैरिव गान्धर्ब्बमदीप्यतपदातिभिः” माघः
“आलापैः स्वरसाधनैरक्षरविशेषैः” मल्लि॰। भावे घञ्।

२ कथनमात्रे च”
“काव्यालापाश्च येकेचित् गोतकान्यखिलानि च” विष्णुपु॰ आ + लप-णिच्--अच्।

३ परस्परकथने।
“अये दक्षिणेन पुष्पवाटिकामालापैव श्रूयते” शकु॰। एकस्य कञ्चित् प्रतिकथने तेन तत्कथनप्रेरणात् तं प्रति कथ्यते इतिपरस्परकथनस्य इतरेतरकथनप्रयोज्यत्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप¦ m. (-पः)
1. Speaking to, addressing, conversation.
2. Enumera- tion of the questions in an arithmetical or algebraic sum. E. आङ् before लप् to speak, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलापः [ālāpḥ], 1 Talking, speaking to, speech, conversation; अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते Ś.1; प्रवसनालाप Amaru. 54; ललितालापे Śrut.36.

Narration, mention.

The seven notes in music (Mar. सा, रि, ग, म, प, ध, नि).

Statement of a question in an arithmetical or algebraical sum.

A question. -पा A particular मूर्च्छना or melody in music.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलाप/ आ-लाप m. speaking to , addressing

आलाप/ आ-लाप m. speech

आलाप/ आ-लाप m. conversation , communication Pan5cat. Hit. Katha1s. S3ak. etc.

आलाप/ आ-लाप m. the singing or twittering of birds Katha1s.

आलाप/ आ-लाप m. statement of the question in an arithmetical or algebraic sum

आलाप/ आ-लाप m. question

आलाप/ आ-लाप m. a lesson Jain.

आलाप/ आ-लाप etc. See. आ-लप्.

"https://sa.wiktionary.org/w/index.php?title=आलाप&oldid=491305" इत्यस्माद् प्रतिप्राप्तम्