यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरणम्, क्ली, (आङ् + वृ + ल्युट् ।) फलकं । इति हेमचन्द्रः ॥ ढाल इति भाषा । आच्छादनं । ढाका इति भाषा ॥ (यथा महाभारते, आदिपर्ब्बणि । “विचित्राणि च वासांसि प्रावारावरणानि च” । “सूर्य्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा” । इति रघुः । ५ । १३ । मनुः । ३ । १६३ । “स्रीतसां भेदको यश्च तेषाञ्चावरण रतः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण¦ न॰ आव्रियते देहः चैतन्यं वाऽनेन आ + वृ--करणेल्युट्। (ढाल)

१ चर्म्मफलके। वेदान्तिमतसिद्धेचैतन्यावरणे

२ अज्ञाने आवरणशक्तिशब्दे विवृतिः।

३ आच्छादनसाधनमात्रे
“तमश्रु नेत्रावरणं प्रमृज्य” रघुः
“स्फुटमिवावरणं हिममारुतैः” माघः
“लब्धान्तरासावरणेऽपि गेहे” रघुः पुरादिषु आच्छादनसाधने

४ प्राची-रादौ च यथा काश्यां सप्तावरणानि। वेडा)

५ वेष्टनेभावे ल्युट्।

६ आवृतौ”
“हृदयावरणं नित्यं कुर्य्याच्च मित्रमध्यगः” सुश्रु॰।
“स्रोतसां भेदकोयश्च तेषां चावरणेरतः” मनुः।
“सूर्य्ये तपत्यावरणाय दृष्टेः”
“तस्य सावरणदृष्टिसम्भवः” रघुः
“नलिनीदलकल्पितं स्तनावरणम्” शकु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण¦ n. (-णं)
1. Covering.
2. A covering, a garment.
3. A shield.
4. An outer bar or fence, a wall.
5. An obstruction.
6. Mental blindness. E. आङ् before वृ to skreen, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण [āvaraṇa], a. Covering, hiding, obscuring, obstructing; नेत्रावरणमश्रु R.14.71.

णम् Covering, concealing, hiding, obscuring; सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा R.5.13,19.46,19.16.

Shutting, enclosing, fencing.

A covering, anything that covers or protects &c.; हस्तौ स्वौ नयति स्तनावरणताम् M.4. 14; Ś.3.21; (fig.) protection, defence; शीलमावरणं स्त्रियाः Rām.; चरित्रावरणाः स्त्रियः Chāṇ.76.

Obstruction, interruption, restraint (of bashfulness &c.); कालेनावरणात्ययात् U.1.39.

An enclosure, fence, surrounding wall; लब्धान्तरा सावरणे$पि गेहे R.16.7; Ki.5.25.

A bolt, latch.

A shield.

An armour; आक्षिप्तचापावरणेषु जालानि Ki.17.59.

(in phil.) mental blindness (Jaina). -Comp. -शक्तिः mental ignorance (which veils the real nature of things).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवरण/ आ-वरण mfn. covering , hiding , concealing Ragh.

आवरण/ आ-वरण n. the act of covering , concealing , hiding Sus3r. Ragh.

आवरण/ आ-वरण n. shutting , enclosing

आवरण/ आ-वरण n. an obstruction , interruption Mn. Sus3r. Ragh.

आवरण/ आ-वरण n. a covering , garment , cloth MBh. Kir. S3ak. Ragh.

आवरण/ आ-वरण n. anything that protects , an outer bar or fence

आवरण/ आ-वरण n. a wall

आवरण/ आ-वरण n. a shield

आवरण/ आ-वरण n. a bolt , lock MBh. R. Ragh. etc.

आवरण/ आ-वरण n. (in phil. ) mental blindness Jain.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bharata and पाञ्चजनी. भा. V. 7. 3.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀVARAṆA : A King of Viśvakarmā's dynasty.

Genealogy. From Viṣṇu were born in the following order: Brahmā-Dharma-Prabhāsa-Viśvakarmā-Priya- vrata-Āgnīdhra-Nābhi-Ṛṣabha-Bharata-Āvaraṇa.

Bharata married the world-beauty, Pañcajanī. Five children, Sumati, Rāṣṭrabhṛt, Sudarśana, Āvaraṇa, and Dhūmraketu were born to her. (Bhāgavata, Daśama Skandha).


_______________________________
*6th word in right half of page 95 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आवरण&oldid=491361" इत्यस्माद् प्रतिप्राप्तम्