यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवश्यकम्, त्रि, (अवश्य + मनोज्ञादित्वाद्वुञ् । अव्य- यानां भमात्र इति टिलोपः ।) अवश्यकर्त्तव्यं । नैश्चयिकं । उचितं । यथा । “घ्यणोरावश्यके । उवर्णान्तादावश्यकेऽर्थे घ्यण् स्यात्” । इति मुग्ध- बोधव्याकरणं ॥ किञ्च । आवश्यकपर्ब्बादिक्रियमा- णस्य नित्यनैमित्तिकत्वं । इति तिथ्यादितत्त्वं ॥ (यथा साहित्यदर्पणे, । “आवश्यकानां कार्य्याणां अविरोधाद्विनिर्म्मितः” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवश्यक¦ न॰ अवश्यं भावः मनोज्ञा॰ वुञ्।

१ अवश्यंभावेनैयत्ये
“ण्य आवश्यके” पा॰ अवश्यं भवः बा॰

२ वुञ्

२ नियते त्रि॰
“एतेष्वावश्यकस्त्वसौ” भाषा॰”

३ अवश्य-कर्त्तव्ये नियमात् कर्त्तव्ये
“उत्थायावश्यकं कृत्वाकृतशौचः समाहितः” मनुः। कालप्रतीक्षाराहित्येन

४ निरवकाशे च
“नेहेतात्र विशेषेज्यामन्यत्रावश्यकाद्विधेः” पु॰
“आवश्यकात् निरवकाशात्” मल॰ त॰ रघु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवश्यक¦ n. (-कं) Mecessity, inevitable act or conclusion. E. अवश्य certain, affs. अण् and कन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवश्यक [āvaśyaka], a. (-की f.) [अवश्य वुञ्] Inevitable, necessary; ऐतष्वावश्यकस्त्वसौ Bhāṣā. P.22,2.

कम् Necessity, inevitable act or duty. ˚कृ to do what nature compels one to do; उत्थायावश्यकं कृत्वा Ms.4.93; Bhāg.9.4.37.

An inevitable conclusion. -Comp. -बृहद्वृत्तम् N. of a Jaina work.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवश्यक mfn. (fr. अवश्य) , necessary , inevitable Comm. on Kum. and Ragh.

आवश्यक n. necessity , inevitable act or conclusion Pa1n2.

आवश्यक n. religious duty Jain.

आवश्यक n. a call of nature Mn.

"https://sa.wiktionary.org/w/index.php?title=आवश्यक&oldid=491378" इत्यस्माद् प्रतिप्राप्तम्