यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवहः, पुं, (आभिमुख्येन वहतीति । आङ् + वह् + अच् ।) सप्तवाय्वन्तर्गतवायुविशेषः । स च भूवायुः । इति पुराणज्योतिषे ॥ (यथा, मनुः, ८ । ३४७ । “द्वौ शुक्लज्योतिरादित्यौ नन्दो हरिस्तपास्तथा । चित्रज्योतिः सत्यज्योतिर्ज्योतिष्मान् स्कन्ध आ- वहः” ॥ इति प्रापकः । जनकः । यथा मनुः, -- “समुत्सृजेत्साहसिकान् सर्व्वभूतभयावहान्” । रघुवंशे । १४ । ५, “क्लेशावहा भर्त्तुरलक्षणाहं” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह¦ पु॰ आवहति आभिमुख्ये न गच्छति आ + वह--अच्। सप्तस्कन्धापन्नवायोः प्रथमे स्कन्धे

१ भूवायौ।
“भूवायुरावहइह प्रवहस्तदूर्द्धम्” सि॰ शि॰। अनिलशब्दे

१६

४ पृष्ठे विवृतिः
“आवहः प्रवहश्चैव विवहश्च समीरणः। परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहःश्रीमान्” हरिवं॰

२३

६ अ॰। आवहति प्रापयति आ +वह--अच्।

२ प्रापके त्रि॰
“क्लेशावहा भर्त्तुरलक्षणाहम्” रघुः। फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” मनुः।
“समुत्सृजेत् साहसिकान् सर्वभूतभयावहान्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह¦ mfn. (-हः-हा-हं) What bears or conveys. m. (-हः) One of the seven winds. E. आङ् before वह to bear, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह [āvaha], a. (As last member of comp.) Producing, leading or tending to, bringing on; क्लेशावहा भर्तुरलक्षणा$हम् R.14.5; so दुःख˚, भय˚, क्षय˚ &c.

हः N. of one of the seven winds or bands of air, usually assigned to the भुवर्लोक or atmospheric region between the भूर्लोक and स्वर्लोक.

One of the seven tongues of fire.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवह/ आ-वह mf( आ)n. bringing , bringing to pass , producing

आवह/ आ-वह mf( आ)n. what bears or conveys Mn. Bhag. R. Pan5cat. etc.

आवह/ आ-वह m. N. of one of the seven winds or bands of air (that which is usually assigned to the भुवर्-लोकor atmospheric region between the भूर्-लोकand स्वर्-लोक) Hariv.

आवह/ आ-वह m. one of the seven tongues of fire.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a wind that helps आग्नेय clouds to rain: फलकम्:F1:  Br. II. २२. ३४; III. 5. ८२; ७१. ११२.फलकम्:/F one of the seven मरुत्स्; फलकम्:F2:  M. १६३. ३२.फलकम्:/F controls the मूक clouds. फलकम्:F3:  वा. ५१. ३२, ४९; ६७. ११४.फलकम्:/F
(II)--a son of गान्दिनि. वा. ९६. १११.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvaha : m.: Name of the second of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ) 12. 315. 53.


B. Description: All the seven winds are very wonderful; they blow incessantly everywhere sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; Āvaha makes noise while blowing (nadan) 12. 315. 37.


C. Activity: There are seven paths of the winds which blow on the earth and in the atmosphere; Āvaha blows along the second path (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/ saptaite vāyumārgā vai) 12. 315. 31; (āvaho nāma saṁvāti dvitīyaḥ) 12. 315. 37; the Āvaha wind takes moisture from the clouds and excellent lustre from the lightnings while blowing in the sky (ambare sneham abhrebhyas taḍidbhyaś cottamā dyutiḥ/āvaho nāma saṁvāti dvitīyaḥ śvasano nadan//) 12. 315. 37.


_______________________________
*1st word in left half of page p935_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvaha : m.: Name of the second of the seven winds.


A. Divine origin: All the seven winds are Aditi's sons (…ete 'diteḥ putrā mārutāḥ) 12. 315. 53.


B. Description: All the seven winds are very wonderful; they blow incessantly everywhere sustaining all (creatures) (paramādbhutāḥ/anāramantaḥ saṁvānti sarvagāḥ sarvadhāriṇaḥ) 12. 315. 53; Āvaha makes noise while blowing (nadan) 12. 315. 37.


C. Activity: There are seven paths of the winds which blow on the earth and in the atmosphere; Āvaha blows along the second path (pṛthivyām antarikṣe ca yatra saṁvānti vāyavaḥ/ saptaite vāyumārgā vai) 12. 315. 31; (āvaho nāma saṁvāti dvitīyaḥ) 12. 315. 37; the Āvaha wind takes moisture from the clouds and excellent lustre from the lightnings while blowing in the sky (ambare sneham abhrebhyas taḍidbhyaś cottamā dyutiḥ/āvaho nāma saṁvāti dvitīyaḥ śvasano nadan//) 12. 315. 37.


_______________________________
*1st word in left half of page p935_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आवह&oldid=491386" इत्यस्माद् प्रतिप्राप्तम्