यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापनम्, क्ली, (आवाप्यतेऽनेनेति आङ् + वप् + णिच् + करणेल्युट् ।) सूत्रयन्त्रं । इति शब्दमाला ॥ ता~त् इति भाषा ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन¦ न॰ आ + वप--णिच्--करणे ल्युट्। (तां त)

१ सूत्रयन्त्रे। भावे ल्युट्।

२ केशादेः सम्यग् मुण्डने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन¦ n. (-नं)
1. A loom, an implement for weaving.
2. A reel or frame for winding thread. E. आङ् before वप् to weave, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापनम् [āvāpanam], 1 A loom.

A reel or frame for winding thread.

Shaving.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवापन/ आ-वापन n. a loom , an implement for weaving

आवापन/ आ-वापन n. a reel or frame for winding thread L.

"https://sa.wiktionary.org/w/index.php?title=आवापन&oldid=220458" इत्यस्माद् प्रतिप्राप्तम्