यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविकः, पु, (अविना मेषलोम्ना कृतम् इति अवि + ठक् ।) कम्वलं । इति हलायुधः ॥ (त्रि, मेष- लोम्ना निर्म्मितं, । २ । ४१ “वसोरन्नानुपूर्ब्येण शाणक्षौमाविकानि च” । भेडीदुग्धं । यथा वैद्यके, -- “आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरीप्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥ गुरु कासेऽनिलोद्भूते केवले चानिले वरम्” । इति ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक¦ स॰ अविना तल्लोम्ना निर्म्मितं ठक्।

१ कम्बले।
“सर्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च” मनुः अवे-र्मेषस्यं

२ सम्बन्धिनि त्रि॰
“आविकं सन्धिनीक्षीरं विव-त्सायाश्चगोः पयः”।
“वसीवन्नानुपूर्व्येण शाणक्षौमा-विकानि च” मनुः। कौशेयाविकयोरूषैः कुतपानामरि-ष्टकैः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक¦ mfn. (-कः-की-कं) Woollen, &c. or anything relating to or derived from a sheep. m. (-कः) A blanket, woollen cloth. E. अवि a sheep, वुज् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक [āvika], a. (-की f.) [अविना तल्लोम्ना निर्मितं ठक्]

Relating to a sheep; आविकं क्षीरम् Ms.5.8,2.41.

Woollen; वासो यथा पाण्ड्वाविकम् Bṛi. Up.2.3.6. -कम् A woollen cloth, blanket; परमास्तरणास्तीर्णमाविकाजिनसंवृतम् Rām.5. 1.6; Ms.5.12. -Comp. -सौत्रिक a. made of woollen thread; वैश्यस्याविकसौत्रिकम् Ms.2.44.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आविक mf( ई)n. (fr. अवि) , relating to or coming from sheep MBh. Mn. Ya1jn5. Gaut. Sus3r.

आविक mf( ई)n. woollen Mn. Sus3r.

आविक/ आविकी f( ई)n. a sheepskin R. A1p.

आविक n. ([and m. L. ])a woollen cloth or blanket S3Br. Ka1tyS3r. Mn. etc.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āvika (‘coming from the sheep,’ avi) is a term for ‘wool,’ which occurs first in the Bṛhadāraṇyaka Upaniṣad (ii. 3, 6). Cf. Avi.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आविक&oldid=491398" इत्यस्माद् प्रतिप्राप्तम्